________________
मात्रामर्कटी-प्रकरणम
अथ मात्रामर्कटीमाह
कोष्ठान् मात्रासम्मितान् पंक्तिषट्कं,
कुर्यान्मात्रामर्कटीसिद्धिहेतोः । तेषु यादीनादिपङ्क्तावथाङ्का
. स्त्यक्त्वाऽऽद्याइँ सर्वकोशेषु दद्यात् [॥ ७६ ॥] दद्यादकान् पूर्वयुग्माङ्कतुल्यान्,
त्यक्त्वाऽऽद्याडू पक्षपंक्तावथापि । पूर्वस्थाकैर्भावयित्वा ततस्तां,
कुर्यात् पूर्णान्नेत्रपंक्तिस्थकोष्ठान् [॥ ७७ ॥]
भेवाः| १ | २ | ३ | ५ | ८ | १३ | २१ | ३४ | ५५
प्राद्यात एककं मुक्त्वा द्वितीयपङ क्तौ द्वयादीन्-द्वयादिभिरेव भावयित्वागुणयित्वा, नेत्रशब्देन अत्र हरनेत्राणि त्रीणीति तृतीयां पंक्तिं पूरयेत्, तदङ्काः ४।६।२०।४०७८।१४७।२७२।४६५ इयं तृतीया पंक्तिः । ____ तुर्यां पंक्तिं विमुच्य पञ्चमी पंक्ति वक्ति-प्रथमे द्वितीयमकं, द्वितीयकोष्ठे च पञ्चमाङ्कमपि दत्त्वा बाणद्विगुणं तद्विगुणं नेत्र (३) तुर्य (४) योः दद्यात । द्विकस्य द्विकेन गुणकारकरणापेक्षया प्रथमकोशः, द्विकाधस्तनः वर्णाङ्कापेक्षया त्रिकाधस्तनः कोशः, तत्र द्विकं ततोऽग्रे द्वितीयकोष्ठे पञ्चमाकं दत्वा ततः नेत्र(३) तुर्य (४) कोशयोः बाणा:-पञ्च, तद्विगुणं-दशकं, पुनः तद्विगुणं-विंशति २० दद्यात् ।