SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ३६४ ] वृत्तमौक्तिक-दुर्गमबोध ____ एकीकृत्येति । २।५।१०।२० एतान् अङ्कान् सम्मील्य जाते ३७ अङ्के एक अङ्कं दत्त्वा ३८ गुणकारापेक्षया पञ्चमपङक्तेः पञ्चमं कोशं पूर्ण कुर्यात् ।।७।। त्यक्त्वा पञ्चममिति । २।१०।२०।३८ एवं ७० एकं तत्रापि दत्त्वा ७१ पञ्चमपंक्तेः षष्ठं कोशं पूरयेत् [॥ ८० ॥] कृत्वैक्यमिति । २।५।१०।२०।३८१७१ एषां ऐक्ये-मेलने जातं १४६ तत्र पञ्चदशाङ्कं १५ एकं च हित्वा षोडशोनत्वे १३० पञ्चमपंक्तेः सप्तमकोशं मुनि(७) प्रमितं पूरयेत् ।।८१॥] एवमिति । स्पष्टार्थम् [॥८२॥] एवमिति । अनया रीत्या पञ्चमपंक्ति पूरयित्वा प्रथमं गुणकारापेक्षया प्रथमकोशे द्विकाधस्तने एकाङ्कं दत्वा पञ्चमपंक्तिस्थैरङ्कः षष्ठी पंक्ति पूरयेत् [॥८३॥] एकीकृत्येति । पञ्चमपंक्तिस्थैरङ्क: षष्ठपंक्तिस्थाङ्कानां मीलनेन चतुर्थपंक्ति पूर्णां कुर्यात् । यथा-१।२ योगे ३, पुनः ५२ योगे ७, पुन: ५।१० मीलने १५, पुनः २०११० मीलने ३० इत्यादि ज्ञेयम् [॥४॥] __ प्रथ मात्रामर्कटी छह छह कोठा पंती पार, एक्क कला लिखि लेहु विचार । बीए आइहि पढमा पंती, दोसरि पुव्व जुमल निभंती॥ पढम बेवि गुणि अंका लिज्जसु, छद्धइ पंती तिहि भरि दिज्जसु । चौथी अंका पुव्व हि देय्यहु, तीसरि सिर पर तहि करि लेखहु ॥ तीसरि सम छह माले अंका, वांचे पंचमि भरहु निसंका। पंच इकट्ठहु ताहि समानहि, चौथी लिखहु लिखाग्रह आनहि ॥ सोरठा लिहि साअर परजन्त, इहि विहि कइ पिंगल ठिप्रउ । अंक भरण यह मत्त, पढम भेग भणि भणि भरहु ॥ दोहा वित्त भेय गुरु लघु सहित, अक्खर कला कहन्त । पिंगलक इम क्करि कहिल, जिह गइंद उरभंत ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy