________________
४०६ ]
वृत्तमौक्तिक-तृतीय परिशिष्ट (ख.)
वृत्त नाम
पृष्ठ संख्या
वृत्त नाम
पृष्ठ संख्या
२०६ २७०
१६०
१४०
२३९
७७ १०४ २४८ २४४
२३
१६३ १८५
१६६ १६२
१४२
२२३
२४८ २११, २२१
२४०
१४६
तरलनयनतरलयसि तरुणविधूपमितं तव कुसुमनिभतव कृष्णकेलिमुरली तव चरणाम्बुजतव तन्वि कटाक्ष तव धर्मराज तव मुरलीध्वनितव यशसा तारादाराधिक तारापतिमुख ताराहारानत तुङ्गपीवरतुरगदनुसुता तुरगशताकुल- (टि.) तुष्टेनाथ द्विजेन ते राजन्नतितो भो जरौ त्रपितहृदय त्रिजगति जयिनः त्वमत्र चण्डासुरत्वमुपेन्द्रकलिन्दत्वं जय केशव
२५२
जय जय जनार्दन (ग.) जय जय जम्भारि जय जय जय- (टि.) जय जय दण्डप्रिय जय जय नन्दकुमार जय जय निरुपम जय जय यदुकुलाजय जय रघुजय जय वंशीजय जय वीर जय जय हन्त जय जय हर जय जलदमण्डली. जयति करुणाजयति प्रदीपितजय नीपावलीवास जय मायामानवजय रससम्पद् जय लीलासुधाजय वंशीरवो. जय जय सुन्दरजयो भरतजलधरदानजलधरधाम- (टि.) जलमिह कलय जानकि नव जैनप्रोक्तानां ज्ञानं यस्य ममा
१२५
२१८ २६० २१८ १६६ २५२ १६२ १६० १५० १०१
२७०
१५३ २४२ २७० २६८
३४
२४६
१६६
२८
१४६ २४६ २४० २५०
४०
द
१५२ १३९ १५०
२१६
२५६
२४० २५३
१३१
दण्डादेशादण्डितचटुलदण्डीकुण्डलिभोगदनुजवधूवैधव्यदम्भारम्भामितदलदलिसहकार- (ग.) दलितशकट, दहनगतमल दाडिनीकुसुम
२१५
तडिल्लोलेर्मेधैः तनुजारिनना तरणिजापुलिने तरणितनूजा. तरणिसुता
१२३
६३
२०७ २१२
. ११
१२८