________________
अथ मात्राछन्दो मेरुमाह
मात्रामेरु-प्रकरणम्
एकाधिककोष्ठानां द्वे द्वे पङ क्ती समे कार्ये । तासामन्तिमकोष्ठेष्वेकाङ्क पूर्वभागे तु [ ॥६२॥ ]
एककलच्छन्दसः ५१ अधिककोष्ठानां द्विकल - त्रिकलादीनां द्वे द्वे समे पङ्क्ती कार्ये । कोऽर्थः ? द्विकल - त्रिकलयोः समे पङ्क्ती द्वयोरपि चतुःकोशात्मिके कार्ये । एवँ चतुःकलाष्टकलयोः षट्कोशरूपे । त्रयोदशकल - एकविंशतिकलयोः अष्टकोशात्मिके कृत्वा अन्त्यकोशे एकाङ्क एव धार्यः । पूर्वभागे तु पुनः अयुग्पङक्त ेः १ । ३ । ५ । ७ इत्यादिकायाः प्रथमकोशेषु सर्वत्र एककः स्थाप्यः, समपङ्क्तेः २।४। ६ । ८ इत्यादिकायाः पूर्वभागे प्रथमकोशे पूर्वयुग्माङ्काः । इह मात्रा छन्दसि १ । २ । ३ । ५ । ८ । १३ । २१ इत्याद्या योज्याः । एतत्तु दुर्बोधम् । सर्वपंक्तिषु श्रादौ पूर्वयुग्माङ्का देयाः । द्विकलाद्यपेक्षया प्रयुग्पङ्क्तीनां द्वितीयकोशे एककः, समपंक्तीनां द्वितीयकोशे २ । ३ । ४ । ५ । ६ । ७ । ८ इत्यादयः स्थाप्याः यावता पंक्तिः पूर्यते । प्राद्य एककललघुकोशापेक्षया २।४ । ६८ एतासु पंक्तिसु एकक इति ।
श्राद्याङ् केन तदीयैः शीर्षाङ कैर्वामभागस्थैः ।
उपरिस्थितेन कोष्ठं विषमायां पूरयेत् पक्तौ [ ।। ६३ । ]
१३
२१
३४
५५
५
८
२
१
३ २
૪
१
१ १०
१
१ ३
५ २०
६
१०
४
१५
२१
१
ܕ
५
६
३
१
१
७
८
४
५
१
१
६
6
१
१
द
६