SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ अथ मात्राछन्दो मेरुमाह मात्रामेरु-प्रकरणम् एकाधिककोष्ठानां द्वे द्वे पङ क्ती समे कार्ये । तासामन्तिमकोष्ठेष्वेकाङ्क पूर्वभागे तु [ ॥६२॥ ] एककलच्छन्दसः ५१ अधिककोष्ठानां द्विकल - त्रिकलादीनां द्वे द्वे समे पङ्क्ती कार्ये । कोऽर्थः ? द्विकल - त्रिकलयोः समे पङ्क्ती द्वयोरपि चतुःकोशात्मिके कार्ये । एवँ चतुःकलाष्टकलयोः षट्कोशरूपे । त्रयोदशकल - एकविंशतिकलयोः अष्टकोशात्मिके कृत्वा अन्त्यकोशे एकाङ्क एव धार्यः । पूर्वभागे तु पुनः अयुग्पङक्त ेः १ । ३ । ५ । ७ इत्यादिकायाः प्रथमकोशेषु सर्वत्र एककः स्थाप्यः, समपङ्क्तेः २।४। ६ । ८ इत्यादिकायाः पूर्वभागे प्रथमकोशे पूर्वयुग्माङ्काः । इह मात्रा छन्दसि १ । २ । ३ । ५ । ८ । १३ । २१ इत्याद्या योज्याः । एतत्तु दुर्बोधम् । सर्वपंक्तिषु श्रादौ पूर्वयुग्माङ्का देयाः । द्विकलाद्यपेक्षया प्रयुग्पङ्क्तीनां द्वितीयकोशे एककः, समपंक्तीनां द्वितीयकोशे २ । ३ । ४ । ५ । ६ । ७ । ८ इत्यादयः स्थाप्याः यावता पंक्तिः पूर्यते । प्राद्य एककललघुकोशापेक्षया २।४ । ६८ एतासु पंक्तिसु एकक इति । श्राद्याङ् केन तदीयैः शीर्षाङ कैर्वामभागस्थैः । उपरिस्थितेन कोष्ठं विषमायां पूरयेत् पक्तौ [ ।। ६३ । ] १३ २१ ३४ ५५ ५ ८ २ १ ३ २ ૪ १ १ १० १ १ ३ ५ २० ६ १० ४ १५ २१ १ ܕ ५ ६ ३ १ १ ७ ८ ४ ५ १ १ ६ 6 १ १ द ६
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy