________________
[ ३३३
षडधो गः, पञ्चकलोपः, त्रिके - त्रिकलस्य द्वितीयरूपस्य गुर्वधिकत्वे ताद्रूप्यात् द्विकस्य भागः पूर्वरूपे कृतः तेनात्र द्विके एकस्य भागे द्विकाधो गः, मुख्यैक लोपः, त्रिकाधः कला, द्वितीयं ऽ । ऽ रूपम् । पृष्टे ३ लोपे शेषं १, २, ३, ५, ५, पञ्चकेन पञ्चकस्य भागे परपञ्चकाधो गः, पूर्वपञ्चकलोपः, शेषं कलात्रयमङ्कत्रयं चेति साम्यात् ५, ५ इति समभागाच्च प्रत्येकं लघवस्त्रयः, एवं । । । 5 तृतीयम् । पृष्टे ४ लोपे शेषं १, २, ३, ५, ४, अत्र चतुष्के पञ्चकभागो न प्राप्यः, पञ्चके चतुःकस्य भागात् पञ्चकाधो गः, त्रिकस्य कलाग्रहात्लोपः, चतुः काधः कला, एवं कलात्रये सिद्धे शेषमङ्कद्वयं कलाद्वयं चेति साम्याल्लघुद्वयं कार्यमिति न विचार्य द्वाभ्यां कलाभ्यां गुरुसिद्धेर्गुरुः स्थाप्यः । पञ्चकलेऽष्टरूपात्मके तुर्यरूपे लघ्वन्ते गुरुद्वयेनापि कलापूर्ते इति एकस्य द्विके भागात् द्विकाधो गः, मुख्यैकलोपः, एवं ऽ ऽ । तुर्यम् । पृष्टे ५ लोपे शेषं १, २, ३, ५, ३, अत्र त्रिकस्यान्त्यस्य पञ्चके भागात् पञ्चकाधो गः, अन्त्यत्रिकाधो लः, पूर्वत्रिकलोप:, अत्रापि समकलाङ्कत्वे गुरुरिति न कार्य पूर्वरूपापत्तेः, अद्धपरि लघूनामेव वृद्धेः । तेन लघुद्वयं ।। 5 । पञ्चमम् । पृष्ठे ६ लोपे शेषं १, २, ३, ५, २, अत्र पञ्चकस्य त्रिके भागो नेति द्विकस्य त्रिके भागात् त्रिकाधोगः, द्विकलोपः, पञ्चाधो लः, श्रन्त्यद्विकाघो लः, मुख्यैका धोऽपि लः, तेन । ऽ । । षष्ठम् । पृष्टे ७ लोपे शेषं १, २, ३, ५, १, अत्र पूर्वरूपे द्विकस्य त्रिके भागलाभात् त्रिकाधो गः, उक्तः सप्तमे पुना रूपे द्विके एकस्य भागात् द्विकाधो गः, मुख्यैकलोपः त्रि-पञ्च अन्त्यैकानामधः प्रत्येकं लघुत्रयं, ऽ । । । सप्तमम् । परं सर्वलमष्टमम् ।
षट्कले १, २, ३, ५, ८, १३, इह पृष्टे १ लोपे शेषं १, २, ३, ५, ८, १२,
I I I 1 1 I
मात्रानष्ट-प्रकरण
अत्र १२ मध्ये ८ भागे द्वादशाधो गः, अष्टकलोप:, एवं पञ्चके त्रिकस्य भागात् पञ्चकाधो गः, त्रिकलोपः, द्विके मुख्यैकस्य भागात् द्विकाधो गः, मुख्यैक लोपः सर्वत्रकलाग्रहात् ऽऽऽ प्रथमम् । पृष्टे २ लोपे शेषं १, २, ३, ५, ८, ११, अत्रापि ११ मध्येऽष्टभागात् तत्कलाग्र हे ११ अधो गः ८ लोपः, पञ्चके त्रिकस्य भागात् पञ्चाधो गः, त्रिकलोपः, शेषाङ्ककलासाम्यात् । 155 द्वितीयम् । पुनः पृष्टे ३ लोपेऽन्त्यदशाघो गः, अष्टानां भागे तत्कलाग्रहात् त्रिकाधो गः, द्विकस्य कलाग्रहात् पञ्चाधो लः, मुख्यैकाधो लः, एवं । ऽ । ऽ तृतीयम् । पुनः पृष्टे ४ लोपे शेषं ६, अन्ते तत्राप्यष्टकलाग्रहादधो गः, द्विके एकस्य भागात् कलाग्रहे द्विकाधो गः, त्रिकाधो लः परस्य अष्टकस्य लोपात् पञ्चाधो लः, भागासम्भवात्, एवं ऽ । । ऽ चतुर्थम् । पृष्टे ५ तस्य १३ मध्यात् लोपे शेषं १, २, ३, ५, ८,८, पूर्वाष्टककलाग्र हात् पराष्टकाघो गः, पूर्वाष्टक लोपः, शेषे कलाङ्कसाम्यात्