________________
२४ ]
वृत्तमौक्तिक-प्रथमखण्ड
[ ५० ६२-६३
शल्यो नवरङ्ग-मनोहरौ गगन-रत्न-नर-हीराः भ्रमरः शेखर-कुसुमाकरौ ततो दीप्त-शंख-वसु-शब्दाः ।। ६२ ।। इति भेदाभिधाः पित्रा रचितायामपि स्फुटम् । उदाहरणमञ्जर्यामुक्त तासामुदाहृतिः* ।। ६३ ॥
इतिषट् पदम् ।
१८ लघु २० लघु
*टिप्पणी-भट्टलक्ष्मीनाथप्रणीते पिङ्गलप्रदीपे षट्पदच्छन्दसः गुरुह्रास-लघुद्धिपरिपाटया
- एकसप्ततिभेदानामुदाहरणानि१ अजयः
७. गुरु १२ लघु
८२ अक्षर २ विजयः ६६ गुरु १४ लघु
८३ अक्षर ३ बलिः ६८ गुरु १६ लघु
८४ अक्षर ४ कर्णः ६७ गुरु
८५ अक्षर ५ वीरः ६६ गुरु
८६ अक्षर ६ वैतालः
६५ गुरु २२ लघु
८७ अक्षर ७ बृहन्नलः ६४ गुरु २४ लघु
८८ अक्षर ८ मर्कटः ६३ गुरु २६ लघु
८६ अक्षर ९ हरिः
६२ गुरु २८ लघु
६. अक्षर १० हरः ६१ गुरु ३० लघु
९१ अक्षर ११ ब्रह्मा
६० गुरु ३२ लघु
६२ अक्षर १२ इन्दुः
५६ गुरु ३४ लघु
१३ अक्षर १३ चन्दनम्
५८ गुरु ३६ लघु
६४ अक्षर १४ शुभङ्करः ५७ गुरु
३८ लघु
६५ अक्षर १५ श्वा
५६ गुरु ४० लघु
९६ अक्षर १६ सिंहः
५५ गुरु ४२ लघु
६७ अक्षर १७ शार्दूलः
५४ गुरु ४४ लघु
९८ अक्षर १८ कूर्मः
५३ गुरु ४६ लघु
६९ अक्षर १९ कोकिलः ५२ गुरु ४८ लघु
१०० अक्षर २० खरः ५१ गुरु
१०१ अक्षर २१ कुञ्जरः
५० गुरु ५२ लघु
१०२ अक्षर २२ मदनः ४६ गुरु
१०३ अक्षर २३ मत्स्यः
४८ गुरु ५६ लघु १०४ अक्षर २४ तालाङ्कः
४७ गुरु ५८ लघु
१०५ अक्षर २५ शेषः
४६ गुरु ६० लघु
१०६ अक्षर २६ सारङ्गः
४५ गुरु ६२ लघु
१०७ अक्षर २७ पयोधरः ४४ गुरु
१०८ अक्षर
५० लघु
५४ लघु
६४ लघु