________________
वृत्तमौक्तिक - प्रथमखण्ड
[१०६८-७१
हठात्कृष्टाऽक्षरश्चापि कठोरः केकरोऽपि च । श्लेषः प्रसादादिगुणैविहीनः काण उच्यते ॥ ६८ ।। सर्वैरङ्गः समः शुद्धः स लक्ष्मीकः स रूपवान् । काव्यात्मा पुरुषः कोऽपि राजते वृत्तमौक्तिके ।। ६६ ।। दोषानिमानविज्ञाय यस्तु काव्यं चिकीर्षति । न संसदि स मान्यः स्यात् कवीनामतदहणः ।। ७० ।। एते दोषाः समुद्दिष्टाः संस्कृते प्राकृतेऽपि च । विशेषतश्च तत्रापि केचित्प्राकृत एव हि ।। ७१ ।।
इति शाल्मलीप्रस्तारे द्वितीयं षट्पदप्रकरणं समाप्तम् ।
१६ गुरु १८ गुरु १७ गुरु १६ गुरु
१५ गुरु
१४ गुरु
५२ रञ्जनम् ५३ मेघकरः ५४ ग्रीष्मः ५५ गरुड़ः ५६ शशी ५७ सूर्यः ५८ शल्यः ५६ नवरङ्गः ६० मनोहरः ६१ गगनम् ६२ रत्नम् ६३ नरः ६४ हीरः ६५ भ्रमरः ६६ शेखरः ६७ कुसुमाकरः ६८ दीप: ६६ शङ्खः ७० वसुः ७१ शब्दः
११४ लघु ११६ लघु ११८ लघु १२० लघु १२२ लघु १२४ लघु १२६ लघु १२८ लघु १३० लघु १३२ लघु १३४ लघु १३६ लघु १३८ लघु १४० लघु
१२ गुरु ११ गुरु १० गुरु
०००MaxMGAM.
१३३ अक्षर १३४ अक्षर १३५ अक्षर १३६ अक्षर १३७ अक्षर १३८ अक्षर १३६ अक्षर १४० अक्षर १४१ अक्षर १४२ अक्षर १४३ अक्षर १४४ अक्षर १४५ अक्षर १४६ अक्षर १४७ अक्षर १४८ अक्षर १४६ अक्षर १५० अक्षर
१५१ अक्षर १५२ अक्षर (१५२मात्रा)
१४२ लघु १४४ लघु
१४६ लघु १४८ लघु १५० लघु १५२ लघु
० गुरु