________________
'३१०]
वृत्तमौक्तिक-वात्तिक-दुष्करोद्धार
तथैव तृतीयप्रत्ययः मात्रामेरुः। मात्रामेर्यथा--
।
वि० १ स० २
वि०३
स० ४
55
वि० ५
स० ६
55s
वि०
ISSS
स. 5555 वि० ।5555 . स. sssss वि० ।ss ss
| ५ | २० | २१ | ८ | १ | १५ | ३५ | २८ | ९ | १ | |६ | ३५ | ५६ | ३६ | १० | १ |
एकादशमात्रामेरुरयम् । एवं अग्रेऽपि समुन्नेयः ।
इति श्रीमन्नन्दनन्दनचरणारविन्दमकरन्दास्वादमोदमानमानसचञ्चरीकालङ्कारिकचक्रचूडामणि-साहित्यार्णवकर्णधार-छन्दःशास्त्रपरमाचार्य-श्रीलक्ष्मीनाथ
भट्टारकविरचिते श्रीवृत्तमौक्तिकवात्तिकदुष्करोद्धारे एकमात्रादिनिरवधिकमात्राप्रस्तारमेरुद्धारो
नाम सप्तमो विश्रामः ॥७॥