________________
११. एकादश विश्राम
[ ३२५
मात्राः- तत्तज्जातिमात्राः वर्णाः तत्तज्जातिवर्णाः तथा - तत इत्यर्थः । लघुगुरूतत्तज्जातिलघवस्तत्तज्जातिगुरवश्चेत्यर्थः । एते वृत्तादयः षट्प्रकाराः पूर्णप्रस्तारस्य समुदिताः षट्पंक्तितो निश्चितं विभान्ति - प्रकाशन्त इत्यर्थः ॥ ८५ ॥
ननु एतत्करणं आवश्यकमनावश्यकं वा ? इति परामर्शे छान्दसिकपरीक्षा• रूपत्वात् केवलं कौतुकमात्राधायकत्वाच्च श्रस्य करणं अनावश्यकमेवेत्याहनष्टोद्दिष्टमिति । यथा नष्टोद्दिष्टादिकं कौतुकावं तथैव तद्विरचनमपीत्यर्थं इति सर्वमवदातम् ॥ ८६ ॥
मात्रामर्कटी यथा
वृत्तम्
प्रभेदाः
मात्रा:
वर्णाः
लघवः
गुरवः
१ २ ३ ४ ५ ६
१ २ ३
१
१
४
१ ३ ७
o
w
५
२०
१५
८
४०
३०
२ ㄨ १० २०
१ २ ५ १०
७ 5 ६
३८ ७१
२०
१३ २१ ૪ ५५ ८६ १४४
७८ | १४७ २७२ ४६५ ८६० | १५८४
५८ १०६ २०१ ३६५
१३० २३५
३६
ܘܐ
७१ १३०
११
इति एकादशमात्रामर्कटी । एवं अन्येऽपि मात्रामर्कटी समुन्नेया । तथैव मात्रामर्कटिकाख्यः पंचमः प्रत्ययः ।