________________
३३० ]
वृत्तमौक्तिक-दुर्गमबोध
दत्त्वा पूर्वयुगाङ्कं गुरुशीर्षात विलुप्य शेषाङ्के। अङ्करितोऽवशिष्टः शिष्टैरुद्दिष्टमुद्दिष्टम् ।।
.. [वाणीभूषणम् परि. १, पद्य ३१] मत्त मत्त धुप अंक, लघु सिर गुरुतर हूं धरो।
जोर अंक सरवंक, सव्वहि घाट उद्दिठ्ठ कहु ।। लघोः शीर्ष एवाङ्कः धार्यः गुरोः शीर्षे तथा 'तर' इति भाषाविशेषात् तले प्रधोऽपि, अङ्कः पार्यः। यथा-पञ्चकले प्रस्तारे १ २ ५ अत्रान्त्याङ्के
। ss
ततः गुरुशीषंस्थाङ्काः २, ५......७. सप्तमं रूपम् ।
१ २ ५ ८ २१ गुरु सिर अंकेयोजने १० ते २१ मध्ये ऊन शेष ११ । । । । ।
संख्या प्राप्ता इति एकादशमिदं रूपमिति छन्दोरत्नावलीग्रन्थे ।
१ २ ३ ५ ८ १३ २१ पत्र प्रश्नः-सप्तकलप्रस्तारे एकादशं
. .
. रूपं कीदृशम् ? इति, तदा प्राप्तं । ।।5। इदम् ।
इति मात्रोद्दिष्टसूत्रव्याख्या पूर्णा ।