SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ११. एकादश विश्राम [ ३२५ मात्राः- तत्तज्जातिमात्राः वर्णाः तत्तज्जातिवर्णाः तथा - तत इत्यर्थः । लघुगुरूतत्तज्जातिलघवस्तत्तज्जातिगुरवश्चेत्यर्थः । एते वृत्तादयः षट्प्रकाराः पूर्णप्रस्तारस्य समुदिताः षट्पंक्तितो निश्चितं विभान्ति - प्रकाशन्त इत्यर्थः ॥ ८५ ॥ ननु एतत्करणं आवश्यकमनावश्यकं वा ? इति परामर्शे छान्दसिकपरीक्षा• रूपत्वात् केवलं कौतुकमात्राधायकत्वाच्च श्रस्य करणं अनावश्यकमेवेत्याहनष्टोद्दिष्टमिति । यथा नष्टोद्दिष्टादिकं कौतुकावं तथैव तद्विरचनमपीत्यर्थं इति सर्वमवदातम् ॥ ८६ ॥ मात्रामर्कटी यथा वृत्तम् प्रभेदाः मात्रा: वर्णाः लघवः गुरवः १ २ ३ ४ ५ ६ १ २ ३ १ १ ४ १ ३ ७ o w ५ २० १५ ८ ४० ३० २ ㄨ १० २० १ २ ५ १० ७ 5 ६ ३८ ७१ २० १३ २१ ૪ ५५ ८६ १४४ ७८ | १४७ २७२ ४६५ ८६० | १५८४ ५८ १०६ २०१ ३६५ १३० २३५ ३६ ܘܐ ७१ १३० ११ इति एकादशमात्रामर्कटी । एवं अन्येऽपि मात्रामर्कटी समुन्नेया । तथैव मात्रामर्कटिकाख्यः पंचमः प्रत्ययः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy