SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ '३१०] वृत्तमौक्तिक-वात्तिक-दुष्करोद्धार तथैव तृतीयप्रत्ययः मात्रामेरुः। मात्रामेर्यथा-- । वि० १ स० २ वि०३ स० ४ 55 वि० ५ स० ६ 55s वि० ISSS स. 5555 वि० ।5555 . स. sssss वि० ।ss ss | ५ | २० | २१ | ८ | १ | १५ | ३५ | २८ | ९ | १ | |६ | ३५ | ५६ | ३६ | १० | १ | एकादशमात्रामेरुरयम् । एवं अग्रेऽपि समुन्नेयः । इति श्रीमन्नन्दनन्दनचरणारविन्दमकरन्दास्वादमोदमानमानसचञ्चरीकालङ्कारिकचक्रचूडामणि-साहित्यार्णवकर्णधार-छन्दःशास्त्रपरमाचार्य-श्रीलक्ष्मीनाथ भट्टारकविरचिते श्रीवृत्तमौक्तिकवात्तिकदुष्करोद्धारे एकमात्रादिनिरवधिकमात्राप्रस्तारमेरुद्धारो नाम सप्तमो विश्रामः ॥७॥
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy