________________
५० ६४.६७]
२. षट्पद-प्रकरण
[ २५
काव्यषट्पदयोर्दोषाः काव्यषट्पदयोश्चापि दोषाः पन्नगभाषिताः । वक्ष्यन्ते यान् विदित्वैवं काव्यं कर्तुमिहार्हति ।। ६४ ।। पददुष्टो भवेत्पङ गुः कलाहीनस्तु खञ्जकः। . कलाधिको वातूलः स्यात् तेन शून्यफलश्रुतिः ॥ ६५ ॥ अन्धोऽलङ्काररहितो बधिरो झलवर्जितः । प्राकृते संस्कृते चाऽपि विज्ञेयं पददूषणम् ।। ६६ ।। गणोट्टवणिका यस्य पञ्चत्रिकलका भवेत् । स मूकः कथ्यतेऽर्थेन विना स्याद् दुर्बलस्तथा ॥ ६७ ।।
४३ गुरु ४२ गुरु ४१ गुरु ४० मुरु ३६ गुरु ३८ गुरु ३७ गुरु
६६ लघु ६८ लघु ७० लघु ७२ लघु ७४ लघु ७६ लघु ७८ लघु ८० लघु
३६ गुरु
३५ गुरु
८२ लघु
८६ लघु
२८ कुन्दः २६ कमलम् ३० वारणः ३१ शरभः ३२ जङ्गमः ३३ युतीष्टम् ३४ दाता
५ शरः ३६ सुशरः ३७ समरः ३८ सारसः ३६ शारदः ४० मेरुः ४१ मदकरः ४२ मदः ४३ सिद्धिः ४४ बुद्धिः ४५ करतलम् ४६ कमलाकरः ४७ धवलः ४८ मनः ४६ ध्रुवः ५० कमकम् ५१ कृष्णः
१८ लघु
१०६ अक्षर ११० अक्षर १११ अक्षर ११२ अक्षर ११३ अक्षर ११४ अक्षर ११५ अक्षर ११६ अक्षर ११७ अक्षर ११८ अक्षर ११६ अक्षर १२० अक्षर १२१ अक्षर १२२ अक्षर १२३ अक्षर १२४ अक्षर १२५ अक्षर १२६ अक्षर १२७ अक्षर १२८ अक्षर १२९ अक्षर १३० अक्षर १३१ अक्षर १३२ अक्षर
३१ गुरु ३० गुरु २६ गुरु २८ गुरु २७ पुरु २६ गुरु २५ गुरु २४ गुरु २३ गुरु २२ गुरु २१ गुरु २० गुरु
६. लघु ६२ लघु ६४ लघु ६६ लघु १८ लघु १०. लघु १०२ लघु १०४ लघु १०६ लघु १०८ लघु ११० लघु ११२ लघु