________________
५. विषमवृत्त प्रकरण
पदचतुरूर्ध्वम् - प्रथमचरणे भ्रष्टो वर्णाः, द्वितीयचरणे द्वादशाक्षरवर्णाः, तृतीयचरणे षोडश. वर्णाः, चतुर्थचरणे च विंशतिवर्णाः भवन्ति । अस्मिन् वृत्ते गुरुलघुनियमो नास्ति ।
श्रापीडः -
[प्र.च.] लघु ६, गुरु २ । [द्वि.च.] लघु १०, गुरु २ । [तृ. च.] लघु १४, गुरु २ । [ च.च.] लघु १८, गुरु २ । प्रत्यापीडः-- [प्र.च.] गुरु २, लघु ६ । [ द्वि.च.) गुरु २, लघु १० । [तृ. च. ] गुरु २, लघु १४ । (च.च. ] गुरु २, लघु १८ ।
।
[ च.च.] ग २, ल. १६, ग २ ।
प्रत्यापीडः -- [ प्र.च. ] ग २, ल. ४, ग. २ । (द्वि.च.] ग. २. ल८, ग. २ । [तृ.ष. ] ग २. ल १२, ग. २ [प्र.च. ] १२ वर्णाः । [द्वि. च.] [तृ.च. ] १६ वर्णाः । [प्र.च. ] १६ वर्णाः
मञ्जरी --
८
वर्णाः ।
[ च.च.] २० वर्णाः ।
लवली-
।
[द्वि.च. ] १२ वर्णाः ।
[तु.च.] वर्णाः ।
अमृतधारा - [प्रच. ] २० वर्णाः
।
[तृ.च. ] १२ वर्णाः
उपस्थितप्रचुपितम् -
वर्द्धमानम् -
शुद्धविराट्वृषभ:
।
[च.च. ] २० वर्णाः ।
[द्वि.च.] १६ वर्णाः ।
[च.च.]
वर्णाः ।
[ प्र.च. ] म.स.ज. भ. ग.ग । [द्वि.च.] स.न. ज. र. ग.
[तृ च.] न.न.स.
[प्र.च.] म. स.ज. भ. ग.ग. [तृ.च.] न.न.स.न. न. स. [प्र.च.] म. स. ज भ. ग.ग. [तृ.च.] त.ज.र.
१६५
[च.च.] न.न.न.ज.य. [द्वि.च. | स.न. ज. र. ग. [च.च.] न.न.न.ज.य. [द्वि.च.] स.न.ज.र.ग. [च.च.] न.न.न.ज.य.