________________
२६४ ]
पञ्चकल प्रस्तारो यथा
। ऽ ऽ
SIS
।।।ऽ
SSI
।। ऽ।
।ऽ ।।
ऽ। ।।
||||
१
२
३
४
५
७
वृत्तमौक्तिक- वार्त्तिक- दुष्करोद्धार
|||
मात्राणामुद्दिष्टं द्विलोप्यः
१ ३
1
S
३
S
२
षट्कलप्रस्तारो यथा
SS S
IISS
ISIS
SIIS
।।।।ऽ
ISSI
SISI
।।।ऽ।
ऽ ऽ । ।
।।s।।
। ऽ ।
ऽ ।।।
मात्राणामुद्दिष्टं प्रथमप्रत्ययः
१ ३
८
1
५
1
S
१३
लोपो नवाङ्कः ६
२
४
५
५
६
१०
११
१२
१३
इति श्रीमन्नन्दनन्दनचरणारविन्दमकरन्दास्वादमोदमानमानसचञ्चरीकालङ्कारिकचक्रचूडामणि- साहित्यार्णवकर्णधार-छन्दः शास्त्रपरमाचार्य -श्रीलक्ष्मीनाथ भट्टारकविरचिते श्रीवृत्तमौक्तिके वातिके दुष्करोद्वारे मात्राप्रस्तारो -
द्दिष्टगणसमुद्धारो नाम प्रथमो विश्रामः ॥ १ ॥