________________
५०४४ - ५२ ]
२. षट्पद - प्रकरणम्
[२१
आदाय गुरु विहीनं शक्रं भेदान् बुधाः पठत । इन्द्रियवेदैर्गणितान् नागाधिपपिङ्गलप्रोक्तान् ।। ४४ ।। अथ लघुयुग्मविलोपा'देकैकगुरोविवृद्धितः क्रमशः । बाणाम्बुधिपरिगणिता भेदाः सम्यक् प्रदर्श्यन्ते ॥ ४५ ॥
यथा
शक्रः शम्भुः सूर्यो गण्डः स्कन्धस्तथा विजयः । तालाङ्क-दर्प-समराः सिंहः शेषस्तथोत्तेजाः ॥ ४६ ।। प्रतिपक्षः परिधर्मो मराल-दण्डौ मृगेन्द्रश्च । मर्कट-मदनी राष्ट्रो वसन्त-कण्ठौ मयूरोऽपि ।। ४७ ॥ बन्धो भ्रमरोऽपि तथा भिन्नोऽयं स्यान्महाराष्ट्र: । बलभद्रोऽपि च राजा वलितो रामस्तथा च मन्थानः ॥ ४८ ।। मोहो बली ततः स्यात् सहस्रनेत्रस्तथा बालः। दृप्तः शरभो दम्भो दिवसोद्दम्भौ तथा च वलिताङ्कः ।। ४६ ॥ तुरगो हरिणोऽप्यन्धो भृङ्गश्चैते प्रसंख्याताः । वास्तुकाख्ये छंदसि बाणाम्बुधिभिमिता भेदाः ॥ ५० ॥ पादे यत्यनुरोधात् तृतीयजगणानुरोधाच्च । वेदाङ्कलघुकयुक्तश्चन्द्र गुरुर्यः स आद्यः स्यात् ॥ ५१ ॥ शरवेदमिता भेदाः काव्यवृत्तस्य दर्शिताः । उदाहरणमञ्जर्या बोध्येतेषामुदाहृतिः ।। ५२ ॥*
इति काव्यम् ।
१. ग. हासाद । टिप्पणी:- भट्टलक्ष्मीनाथप्रणीते पिङ्गलप्रदीपे काव्यवृत्तस्य गुरुवृद्धि-लघुह्रासक्रमेण पञ्च
चत्वारिंशद्भ दानां वर्गीकरणम्१ शक्र: ० गुरु ६६ लघु
१६ अक्षर २ शम्भुः १ गुरु ६४ लघु
६५ अक्षर ३ सूर्यः २ गुरु ६२ लघु
१४ अक्षर ४ गण्ड:
९० लघु
९३ अक्षर ५ स्कन्धः ४ गुरु
६२ अक्षर ६ विजयः ५ गुरु
११ अक्षर ७ दर्पः
६० अक्षर ८ तालाङ्कः ७ गुरु
८६ अक्षर & समरः
८८ अक्षर १० सिंहः
८७अक्षर
८८ लघु
من من من
लघु