SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ५०४४ - ५२ ] २. षट्पद - प्रकरणम् [२१ आदाय गुरु विहीनं शक्रं भेदान् बुधाः पठत । इन्द्रियवेदैर्गणितान् नागाधिपपिङ्गलप्रोक्तान् ।। ४४ ।। अथ लघुयुग्मविलोपा'देकैकगुरोविवृद्धितः क्रमशः । बाणाम्बुधिपरिगणिता भेदाः सम्यक् प्रदर्श्यन्ते ॥ ४५ ॥ यथा शक्रः शम्भुः सूर्यो गण्डः स्कन्धस्तथा विजयः । तालाङ्क-दर्प-समराः सिंहः शेषस्तथोत्तेजाः ॥ ४६ ।। प्रतिपक्षः परिधर्मो मराल-दण्डौ मृगेन्द्रश्च । मर्कट-मदनी राष्ट्रो वसन्त-कण्ठौ मयूरोऽपि ।। ४७ ॥ बन्धो भ्रमरोऽपि तथा भिन्नोऽयं स्यान्महाराष्ट्र: । बलभद्रोऽपि च राजा वलितो रामस्तथा च मन्थानः ॥ ४८ ।। मोहो बली ततः स्यात् सहस्रनेत्रस्तथा बालः। दृप्तः शरभो दम्भो दिवसोद्दम्भौ तथा च वलिताङ्कः ।। ४६ ॥ तुरगो हरिणोऽप्यन्धो भृङ्गश्चैते प्रसंख्याताः । वास्तुकाख्ये छंदसि बाणाम्बुधिभिमिता भेदाः ॥ ५० ॥ पादे यत्यनुरोधात् तृतीयजगणानुरोधाच्च । वेदाङ्कलघुकयुक्तश्चन्द्र गुरुर्यः स आद्यः स्यात् ॥ ५१ ॥ शरवेदमिता भेदाः काव्यवृत्तस्य दर्शिताः । उदाहरणमञ्जर्या बोध्येतेषामुदाहृतिः ।। ५२ ॥* इति काव्यम् । १. ग. हासाद । टिप्पणी:- भट्टलक्ष्मीनाथप्रणीते पिङ्गलप्रदीपे काव्यवृत्तस्य गुरुवृद्धि-लघुह्रासक्रमेण पञ्च चत्वारिंशद्भ दानां वर्गीकरणम्१ शक्र: ० गुरु ६६ लघु १६ अक्षर २ शम्भुः १ गुरु ६४ लघु ६५ अक्षर ३ सूर्यः २ गुरु ६२ लघु १४ अक्षर ४ गण्ड: ९० लघु ९३ अक्षर ५ स्कन्धः ४ गुरु ६२ अक्षर ६ विजयः ५ गुरु ११ अक्षर ७ दर्पः ६० अक्षर ८ तालाङ्कः ७ गुरु ८६ अक्षर & समरः ८८ अक्षर १० सिंहः ८७अक्षर ८८ लघु من من من लघु
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy