________________
विवाह क्षेत्र प्रकाश
पाण्डुरस्तंभ त्यामी स्थिताः पाण्डुकखेचराः ॥ १७ ॥ कृष्णाजिनधरास्त्वेते कृष्णचर्माम्वरस्रजः ।
कानीलस्तंभमध्येत्य स्थिताः कालश्वपाकिनः ॥ १८ ॥ पिंगलैर्मध्वं जैर्युक्तास्तप्तकांचनभूषणाः ।
tauratai च विद्यानां श्रितास्तंभं श्वपाकिनः ॥ १६ ॥ पत्रपर्णाशुकच्छन्न-विचित्रमुकुटखजः ।
पार्वतेया इति ख्याता पार्वतस्तंभमाश्रिताः ॥ २० ॥ वंशीपत्रकृतोत्तंसाः सर्वर्तुकुसुमस्रजः । वंशस्तंभाश्रिताश्चैते खेटा वंशालया मताः ॥ २१ ॥ महाभुजगशोभांकसं दृष्टवर भूषणाः ।
वृक्षमूल महास्तंभमाश्रिता वार्त्तमूलकाः ।। २२ ।। स्ववेषकृत संचाराः स्वचिह्नकृतभूषणाः ।
समासेन समाख्याता निकायाः खचरोद्गताः ॥ २३ ॥ इति भार्योपदेशेन ज्ञातविद्याधरान्तरः । शौरिर्यातो निजं स्थानं खेचराश्च यथायथम् " ॥ २४ ॥ - २६ वाँ सर्ग ।
३२
•
इन पद्यका अनुवाद पं० गजाधरलालजी ने, अपने भाषा *हरिवंश पुराणमें, मिम्न प्रकार दिया है :
"एकदिन समस्त विद्याधर अपनी अपनी स्त्रियोंके साथ सिद्धकूट चैत्यालयकी वंदनार्थ गये कुमारा ( वसुदेव ) भी
* देखो इस हरिवंशपुराण का सन् १६१६ का छुपा हुआ संस्करण, पृष्ठ २८४, २८५ ।