________________
६४
विधाह-क्षेत्र:प्रकाश।
सूरः सुवीरमास्थाप्य मथुरायाँ स्वयं कृती । स चकार कुशद्यषु पुरं सौम्यपुरं परम् ॥ ६॥ शूराश्चान्धकवृष्टयाद्याः सूरादुद्भवन्सुताः । वीरो भोजकवठ्याद्याः सुवीरान्मथुरेश्वरात् ॥ १० ॥ ज्येष्टपुत्रे विनिक्षिप्ततिनिभारो यथायथम् । सिद्धी सूरसुवीरौ तौ सुप्रतिष्ठेन दीक्षितौ ॥ ११ ॥
आसीदन्धकष्टेश्च सुभद्रा वनिनोत्तमा । पुत्रास्तस्या दशोत्पन्ना स्त्रिदशाभा दिवश्च्युताः।।१२।। समुद्रविजयोऽक्षोभ्यस्तथा स्तिमितसागरः । हिमवान्विजयश्चान्योऽचलो धारणपरणौ ॥ १३ ॥ अभिचंद्र इहाख्यातो वसुदेवश्च ते दश । दशार्हाः सुमहाभागाः सर्वेष्यन्वर्थनामकाः ॥१४॥ कुन्तीमद्री च कन्ये द्वे माये स्त्रीगुणभूषणे । लक्ष्मीसरस्वतीतुल्ये भगिन्यो वृष्टि नन्मिनाम् ॥ १५ ॥ राज्ञो भोजकवृष्टा पत्नी पद्मावती सुतान् । उग्रसेन-महासेन-देवसेनानसत सा ॥१६॥
-हरिवंशपुराण, १८वां सर्ग* | इन वाक्यों द्वारा यह सूचित किया गया है कि 'हरिवंशमें राजा 'यदु' का उदय हुआ, उसीसे यादववंशकी उत्पत्ति हुई और वह अपने पत्र 'नरपति' को पथ्यो का भार सौंप कर, तपश्चर्ण करता हुआ, स्वर्ग लोक को प्राप्त हुआ ; नरपतिके
*देखो नया मंदिर' देहली की प्रति ।