________________
खेऽन्तर्दधेऽत्मानमचिन्त्य वीर्यः VI. 73.26d खे यथा निपतत्युत्का V. 1. 63a खेलं गच्छति भामिनी II. 60. rgb खे न्यरोचत वीर्यवान् III. 73.43b खादेयमिति मे मतिः V. 24.41b ख्यात कर्मापदानाश्च IV. 40.4a ख्यातः पञ्चवटीत्येव III. 13.22c ख्यातः प्राज्ञः कृतज्ञश्च V. 26. Ira ख्यातश्चैव तथा नृपः VII. 65.33b ख्यातस्य स्वेन कर्मणा IV. 36.6b ख्यातियुक्तः भविष्यतः VII. 66.gd ख्यातिं लोके गमिष्यतः I. 24.22d ख्यातो लोकप्रवादोऽयम् III. 16.34c ख्यातो वै ब्रह्मणा समः IV. 42.48d ख्यापिता वीरता त्वया VI. 67.106d ख्यापितं स्यात्कपीश्वर IV. 12.34d गगनं गततोयदम् I. 43.21b
चोत्पतिष्यति II. 37.31b तोयदात्यये II. 72.1gd
"
31
गगनं प्रतिपेदिरे V. 1. 25d
77
ލމ
"
हंसवैः I. 43.23b
"
गगनस्थं महीस्थास्ते VI. 17.20 गगनस्थानि भूतानि VI. go. 61c गगनाच्छंकर शिरः I. 43.150 गगनानां गतां तदा I. 43. 18b गगनाद्भूतले चाशु VI. 20.17a गगनाद्वसुधातलम् I. 43.27d गगनासक्तलोचनः II. 13.17b गगने ग्रहयोर्घोरम् IV. 12.170
च विशुश्रुवे VI. 108.2gb ज्वलनोपमम् III. 3. 18b तान्यनेकानि I. 60.31a
,
"
गङ्गातीरेऽहमाश्रमान् VII. 45.23b गगनमतिविशालं लङ्घयित्वार्कसूनु: VI. 40.29c गङ्गातीरोपविष्टानाम् VII. 42.33c
गङ्गातोयविचारिणम् VII. 18.28b जातोया दिवाञ्जनः VII. 32.38d गङ्गा त्रिपथगा नाम I. 44.6a गङ्गानूपेऽत्र तिष्ठत II. 8.4.6d गङ्गानूपो दुरत्ययः II. 85.4d नौमभि: II. 89.70 त्रिपथगां नदीम् I. 35.11b I. 35.16d
""
"
गङ्गा परमदुर्धरा I. 43.5d गङ्गामद्य तरिष्यति II. 84.9d गङ्गामन्वगमन्त्रीताः I. 43.33a गङ्गामन्वाश्रिता नदीम् II. 84.1b 1I. 84.7b
सार्कमण्डलम् V. 57.5d. V. 57.18b
"
२६०
Jain Education International
गगने परुषा घनाः VI. 102.41b मेघयोरिव VI. 88.66d
सूर्यमण्डलम् III. 1.2d गङ्गयानुगतस्तदा I. 44.1b गङ्गया लोककान्तया I. 41.20d गङ्गा इव महागजैः VII. 31.36b गङ्गाकूलमिवोर्मयः III. 56.7d गङ्गाकूले निविष्टास्ते I. 45.90 व्यसर्जयत् 1.2gb
स राघव: II. 89.1b गङ्गा गर्भमिवाग्निजम् VII. 4.24d
च सरितां श्रेष्ठा I. 35.21c गङ्गाजलनिषेवितम् VI. 21.5d गङ्गां चापि नयन्ति स्म I. 43.370 चाभाष्य लोककृत् I. 42.25b गङ्गा तं चाप्यनुव्रजत् I. 43.15b गङ्गातीरे मया देवि VII. 46. Sa यथोद्दि VII. 52.8c
22
""
""
د.
"
"
32
33
"
"
"
गङ्गामभ्येत्य पावकः I. 37.12b गङ्गामादाय तेऽगच्छन् I. 35.18c
For Private & Personal Use Only
www.jainelibrary.org