Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 715
________________ तत्त्वसार। उपादानासमाने पदेशे जातिनिरन्तरम् । रवेर्देशान्तरव्यास्या ज्वालादेरिव गम्यते ॥ १६१८॥ स्थिरात्मनो विशेषत्वानान्यथेयं प्रसज्यते । तस्य देशान्तरमातिः शक्तिस्वन्या निराकृता ॥१६१९॥ . अनेनानुमानान्तर्भावमाह । तथाहि-यस्य यस्य देशान्तरप्राप्तिरुपलभ्यते, तस्य खोपादानकारणदेशपरिहारेण जातिः, यथा ज्वालादेर्देशान्तरं प्राप्नुवतः, देशान्तरप्राप्तिश्च रवेरिति स्वभावहेतुः । न चायमनैकान्तिकः, यतः स्थिरात्मन एकरूपस्य भावस्य नेयं देशान्तरप्राप्तिर्युक्ता, पूर्वदेशाप्रतिनियतस्वभावापरित्यागात् । त्यागे वाऽपूर्वोत्पत्तिरेवेति । इदमेव बाधकं प्रमाणम् । स्यादेतच्छक्तौ साध्यायामियमपत्तिरुदाहृता, नोत्पत्तौ, तत्कथमस्या अर्थापत्तेरनुमानान्तर्भाव उच्यत इत्याह-शक्तिस्त्वन्या निराकृतेति ॥ १६१८ ॥ १६१९ ॥ पीनो दिवेत्यादौ श्रुतार्थापत्त्युदाहरणे प्राह-पीन इत्यादि । पीनो दिवा न भुते चेत्यस्मिन्नर्थे न निश्चयः। द्वेषमोहादिभिर्योगादन्यथाऽपि वदेत्पुमान् ॥ १६२० ॥ अनेन शाब्दप्रमाणपूर्वकत्वस्यासिद्धतामाह ॥ १६२० ॥ स्यादेतनहि वाक्येनार्थगतिमपेक्ष्य वाक्यान्तराक्षेपः क्रियते । किं तर्हि ?। केवलेनैव । तच्च प्रत्यक्षतः सिद्धमेवेत्याह-अर्थगत्यनपेक्षेणेति । अर्थगत्यनपेक्षेण यदि वाक्यान्तरं पुनः। सार्थमाक्षिप्यते तेन स्यादाक्षेपो वचोन्तरे ॥ १६२१ ॥ अर्थगति पेक्ष्यत इत्यर्थगत्यनपेक्षं वाक्यं, तेन केवलेन वाक्यमात्रेण यदि सार्थक वाक्यान्तरमाक्षिप्यते, तदा स्यादाक्षेपो वचोऽन्तरे-रात्रिभोजनवाक्यादन्यस्यापि वाक्यान्तरस्साक्षेपः प्राप्नोति । सम्बन्धरहितत्वेनाविशेषात् । अथ वस्तुप्रतिबन्धादर्थमाक्षिपतीत्यर्थगत्यपेक्षणे तदोषः ॥ १६२१ ॥ अथेत्यादिना-पारामिप्रायमाशङ्कते । अथोपगमरूपेण तत्रार्थगतिरिष्यते । प्रमाणान्तरतो यद्वा भवत्वर्थगतिस्ततः ॥ १६२२ ॥ अथ माभूदतिप्रसङ्ग इति न्यायादर्थगतिमपेक्ष्य परोपगमनरूपेणार्थगतिरिष्यते,

Loading...

Page Navigation
1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832