Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 767
________________ शक्तिभावानां सा प्रत्ययोद्भवेत्यङ्गीकर्तव्यम्, अन्यथा यदि निर्हेतुका स्याचदा नियमहेतोरभावात्प्रतिनियता शतिर्भावानां न स्यात् । ततश्च सर्व सर्वस्मिन्कायें उपयु. ज्येत । तस्मात्क(तस्मादक ?)ताकाशादीनां सामर्थ्यनियमो न युरू इति न तैरनैका. विकत्वकल्पनाया निवन्धनम् । नच प्रथमे हतौ संदिग्धविपक्षवृतिकता, यस्मानियायामर्थक्रियायां या शक्तिस्तस्या यदेतजन्म हेतुप्रत्ययनिर्मितं तदेव वर्तमानस लक्षणम् , एतच वर्चमानत्वलक्षणमबिकलमतीतादिष्वप्यस्तीति निमिचान्तराभावाकिमिति वर्तमानता (न) प्रसज्यते ॥ १८३५ ॥ १८३६ ॥ १८३७ ।। १८३८॥ ॥ १८३९ ॥ १८४० ॥ खर्गापवर्गसंसर्गयनोऽयमफलस्ततः । ईहासाध्यं न किशिद्धि फलमत्रोपलक्ष्यते ॥ १८४१॥ किंच-यस्यातीतानागतं द्रव्यतोऽस्ति तस्य फलमपि नित्यमस्तीति स्वर्गापवर्गप्रा. स्यों यनो विफलः स्यात् , ईहासाध्यस्य कस्यचित्फलस्याभावात् । किं तत्र व्रतनियमादिलक्षणाया ईहायाः सामर्थ्य स्यात् । उत्पादने सामर्थ्य मिति चेत् । उत्पादनं वर्षभूत्वा भवतीति सिद्धम् । अथ तदप्यस्ति, कस्पेदानीं क सामर्थ्यम् । वर्तमानीकरणसामर्थ्य मिति चेत् । किमिदं वर्तमानीकरणं नाम । देशान्तराकर्षणं चेत् । नित्यं तर्हि वस्तु प्रसकं, सर्वदाऽवस्थितत्वात् । अरूपाणां वेदनादीनां निष्क्रियत्वाकथमाकर्षणं भवेत् । यच तदाकर्षणं तदभूत्वा भवतीति सिद्धम् । स्वर्गः सुमेरुपधादिः, अपवर्गो मोक्षः, तयोः प्राप्तिः संसर्गः, तत्र यत्नो व्रतनियतादिः॥१८४१॥ अथ नार्थक्रियाशक्तिस्तेषामभ्युपगम्यते । ययेवमत एवैषामसत्त्वं व्योमपुष्पवत् ॥ १८४२ ॥ अब नार्थक्रियासमा इति द्वितीयपक्ष आश्रीयते । एवं तर्जत एवार्थक्रियाशून्यवापसत्त्वं प्राप्नोति खपुष्पवत् । सर्वसामर्थ्यविवेकलक्षणत्वादसत्त्वस्य ॥ १८४२ ॥ एवं तावदतीतानागतानामसचासाधकं प्रमाणमभिधाय सत्तासाधकं प्रमाणमपाकर्तुमाह हेतव इत्यादि। हेतवो भावधर्मास्तु नासिद्ध सिद्धिमागिनः। वर्तमानवसिद्धे विरुद्धा धर्मिवाषनात् ॥ १८४३ ॥ हेलवो हि पूर्वोका नवसंगृहीतत्वाविमादय मामयासिका, वीजर्मियो

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832