Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 812
________________ पविकासमेतः। .. . . . तदिदं विषमं यमाते तथोत्पत्तिहेतवः। .. सन्तस्तथाविधाः सिद्धा न ज्ञानं जनकं तथा ॥ २००८ ॥.. खगादयो हि हस्त्यादीनामुत्पादका एव सन्तो दाहकादित्वेन प्रसिद्धाखबाहि -खगादिधारामिघाते विश्लिष्टसन्धयो गजास्समुपजायन्ते तथा वह्निसम्पर्काविन्धनमगारादिरूपम् , एवं घटादयोऽप्यालोकवशाज्ञानजननयोग्या भवन्ति, नत्वेवं शानेन विषयस्य कश्चिदुपकारः क्रियते, किन्तु विषयेणैव विज्ञानं विस्पष्टमुपजन्यत इति कथमकिंचित्करं तस्य वेदकं भवेत् । नच तत्कार्यत्वमेव तद्वेदकत्वं विज्ञानस्येति युक्तं कल्पयितुं माभूचक्षुरादिवेदकत्वमप्यस्येति ॥ २००८ ॥ __ भदन्तशुभगुप्तस्त्वाह-विज्ञानमनापन्नविषयाकारमपि विषयं प्रतिपद्यते तत्परिच्छेदरूपत्वात् , तस्मानाशङ्का कर्त्तव्या कथं परिच्छिनत्ति किंवत्परिच्छिनतीति । आह च-"कथं तबाहकं तश्चेत्तत्परिच्छेदलक्षणम् । विज्ञानं तेन नाशका कयं तकिंवदित्यपी"ति । तदत्राह-तसरिच्छेदेत्यादि । तत्परिच्छेदरूपत्वं विज्ञानस्योपंपचते।। ज्ञानरूपः परिच्छेदो यदि ग्राह्यस्य संभवेत् ॥ २००९॥ अन्यथा तु परिच्छेदरूपं ज्ञानमिति स्फुटम् । वक्तव्यं नच निर्दिष्टमित्थमर्थस्य वेदनम् ॥ २०१०॥ सिद्धे हि व्यतिरिक्तार्थपरिच्छेदात्मकत्वे सति सर्वमेतत्स्याचदेव तु न सिद्धम् । तथाहि-न ज्ञानं सत्तामात्रेण परिच्छिनत्ति सर्वपरिच्छेदप्रसङ्गात् । नापि तत्कार्यतया, चक्षुरादेरपि परिच्छेदापत्तेः । नच साकारतेष्टा, येन ताप्यादविभकं भवेचत्संवेदकम् । तस्माद्बाह्यस्य यः परिच्छेदः स यदि ज्ञानरूपो भवेत्, एवं शानस्यार्थपरिच्छेदरूपत्वं भवेत् । अन्यथा कथमर्थपरिच्छेदरूपत्वं ज्ञानस्येति स्पष्टममिधीयते । ततश्चार्थस्य परिच्छेदाव्यतिरेकात्तु ज्ञानात्मतैव जातेति सिद्धा विवामिमाव्रता । स्यादेतत्-कोऽप्यस्य विशेषोऽस्ति येनार्थमेव परिच्छिनत्ति न(स )चेदन्तया निर्देष्टुं न शक्यत इत्याह-नच निर्दिष्टमित्थमर्थस्य वेदनमिति । भवतीति विशेषः । यद्यप्यसाधारणं वस्तु सर्वमेव निर्देष्टुं न शक्यते, तथाप्युकावनासंवृत्त्या कथ्यत एव । अन्यथा हि रूपादीनामपि विशेषो न वक्तव्यः स्यात् । नचेत्यमनव. धारितेन रूपेणार्थस्य संवेदनं ज्ञानमिति विस्पष्टमसंशयं निर्दिष्टं भवति । वसाददि

Loading...

Page Navigation
1 ... 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832