Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 828
________________ पलिकासमेतः। संवेद्यत्वं व्याप्तम् । नच पीताकारे झाने शुक्लाकारः प्रतिभासते, दृश्यामिमतस्यानुपलब्धेरिति व्यापकस्य प्रतिभासमानत्वस्य निवृत्ती व्याप्यस्य संवेब(त्वस्यानिवृचिरिति। प्रयोग:-यो यस्मिनाकारो न प्रतिभासते न स संवेद्यः, यथा शब्दझाने न रूपम्, न प्रतिभासते च पीताकारे झाते शुक्लशङ्खरूपमिति व्यापकानुपलब्धिः। तं च वेत्तीत्यनेन स्ववचनविरोधमाह । अत एवेति प्रसङ्गेन खसंवित्तिं साधयति । तेन यजैमिनीयैरिष्टम्-अप्रत्यक्षा नो बुद्धिनिराकारा चेति तदुपास्तं भवति । तस्मादिसादिनोपसंहारः । कल्पयन्ती सती, अर्थमेवान्यथा सन्तं कल्पयतीत्येवं नेति सं. बन्धः । अनेन च कुमारिलोक्तं प्रतिषेधति ॥ २०५९ ॥ २०६० ॥ २०६१ ॥ ॥२०६२ ॥ २०६३ ॥ अथेत्यादिना कुमारिलस्यैव प्रमाणमालामाह । अथ यवाहक रूपे तद्रावात्तस्य भिन्नता। तत्संवित्तावसंवित्ते रसादिग्राहकं यथा ॥ २०६४ ॥ ग्रायं तद्राहकाचैवं तत्परामशता यतः। न परामृश्यतेऽवश्यं रसादिग्राहकादिवत् ॥ २०६५ ॥ द्वयं परस्परेणैव भिन्नं साध्यं रसादिवत्।। ऐक्यरूपेण वाग्ज्ञानात्सन्तानान्तरबुद्धिवत् ॥ २०६६ ॥ ज्ञानं खांशं न गृह्णाति ज्ञानोत्पत्तेः स्वशक्तिवत् । प्रायत्वप्रतिषेधश्च द्वयहीना हि वासना ॥ २०६७ ॥ चैत्रज्ञानं तदुद्भूतज्ञानांशमायबोधकम् । ज्ञानवान्न भवेद्यद्वत्तस्य देहान्तरोद्भवम् ॥ २०६८ ॥ यदेतद्रूपे प्राहकं ज्ञानं तत्तस्मात्तद्वाह्याद्रूपाद्भिनं तस्य रूपस्य संवित्तौ सत्यां तस्यासंवित्त, यथा रसादिग्राहकम् । यद्वा पायं रूपादि स्वग्राहकादिनं तद्वाहकं परापशता यतो यस्मान्न परामृश्यते, यथा रसादिग्राहकात् । अथवा-द्वयम्-रूपावि सद्राहकं च परस्परविमिन्नम् , एकतरपरामर्श सत्य(परस्सा)परामर्शनात् , रसरूपाविवत् । एकत्वेनापरिज्ञानाद्वा, सन्तानान्तरचित्तवत् । अथवा-न खांशमाह मानं मानादुत्पन्नत्वात् । वासनाख्ये(ख्या ?) च ज्ञानशक्तिः। एवं मानल मासत्वप्रतिवेषोऽपि कर्वव्यलयमा-मानांशो न मानप्राझो मानापनत्वात् । काम

Loading...

Page Navigation
1 ... 826 827 828 829 830 831 832