Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 829
________________ ५५८ तरवसङ्ग्रहः । स्मिमनन्तरे.प्रयोगद्वयेऽपि साध्यधर्मान्वितो दृष्टान्तः सिद्ध इत्साह-द्वयहीना हि वासनेति । द्वयेन प्रापप्राहकत्वेन । अथवाऽपरः प्रयोगः-नचैतज्ज्ञानं चैत्रानो तज्ञानांशस्य बोधकं ज्ञानत्वात् । यद्वत्तस्यं चैत्रज्ञानोद्भूतज्ञानांशस्य मैत्राविदेहान्तरोद्भवं ज्ञानम् ॥ २०६४ ॥ २०६५ ॥ २०६६ ॥ २०६७ ।। २०६८ ॥ .. अपृथग्वेदनादित्यादिना दूषणमाह । ....अपृथग्वेदनात्पूर्व तदन्न प्रतिपादितात्। ऐकरूप्यापरिज्ञानपर्यन्तेषु न सिद्धता ॥ २०६९ ॥ अपृथग्वेदनादिति । नीलतद्धियोः सहोपलम्भनियमात् । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यतीत्यतः स्वसंवित्प्रसाधनेन प्रतिपादितात् , अभेदस्य नीलतद्धियोः प्रसाधितत्वात् , ऐकरूप्यापरिज्ञानपर्यन्ता हेतवो न सिद्धाः ॥ २०६९ ॥ सबहिरित्यादिना परः सिद्धिमुद्भावयति । सबहिर्देशसम्बद्ध इत्यनेन ननूच्यते। . मायाकारस्य संवित्तिाहकानुभवाहते ॥ २०७० ॥ आकारवान्बाह्योऽर्थः स बहिर्देशसम्बद्धः प्रत्यक्षमुपलभ्यत इत्यनेन प्रन्थेन भाष्यकृता शबरेण ग्राह्यसंवित्तिाहकानुभवाद्विनापीति प्रतिपादितम् । ततश्च संवित्तावसंबित्तेरियेतत्सिद्धम् ॥ २०७० ॥ द्वितीयादयोऽपि हेतवः कथं सिद्धा इत्यत आह-न स्मरामीत्यादि । न मरामि मया कोऽपि गृहीतोऽर्थस्तदेति च । स्मरन्ति ग्राहकोत्पादं ग्राह्यरूपविवर्जितम् ।। २०७१ ॥ तस्मादभिन्नतायां च पायेऽपि मरणं भवेत् । ग्राहकस्मृतिसदावे तत्र वेवैष गृयते ॥ २०७२ ॥ अन्वयव्यतिरेकाभ्यां सिद्धैवं भिन्नता तयोः। एवं च हेतवोऽप्येते प्रसिद्धाः साध्यधर्मिणि ॥ २०७३ ॥.. . प्रामास्मरणेऽपि प्राहकस्मृतिर्दृष्टा, यदि च तस्माद्राहकादेकान्तेन ग्राहयामिन्नता स्मात्तदा प्राोऽपि स्मरणं भवेत्, प्राहकवत्, नच भवति, तस्मानियोगक्षेमत्वाद्विनौ प्राह्मपाइको। स्यादेतदवत्येव प्राझेऽपि स्मरणमित्याह-ग्राहकस्मृतिसद्भाव इत्यादि। तमेति । ग्राहकस्मृतिसक्रारकाले । एष एव-माहक-एक.गृह्यते, न प्राममित्येवकारो

Loading...

Page Navigation
1 ... 827 828 829 830 831 832