Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 815
________________ वत्सा सहात् । सादेवनार्यानुभवात्मत्वाखानस्य शकत्वमिष्टम् , कि तर्हि १, अनुभवात्मत्वादेव केवलादित्याह-तस्य तु स्वरमादि । तस्य-शानख । ययप्यनुभवात्मकत्वमेव केवलं जातं नार्थानुभवात्मल या (च) नीलस्येयं संवित्तिर्न पीतखेसाविभेदेनार्थसंवित्तिर्न सिख्येत् ॥ २०१८ ॥ २०१९ ॥ किमिति न सिदित्याह-नहि तत्रेत्यादि । नहि तत्र परस्यास्ति प्रत्यासत्तिनिवन्धनम् । यथा साकारविज्ञानपक्षेऽर्थप्रतिविम्बकम् ।। २०२० ॥ परस्पेति । अनाकारमानवादिनः । यस्येदं दर्शनमाकारवान्बायोऽर्थों निराकारा बुद्धिरिति ॥ २०२०॥ ईदृशं वा प्रकाशत्वं तस्वार्थानुभवात्मकमित्यत्राह-प्रकृत्येत्यादि । प्रकृत्या जडरूपत्वान्नास्यात्मानुभवो यदि । ज्ञानसंवेदनाभावात्परार्थानुभवस्तदा(था?) ॥ २०२१ ॥ बदि विज्ञानं जडरूपतयाऽऽमानं न संवेदयते तदा तस्स स्वतोऽप्रत्यक्षत्वेऽर्थानु. भवोऽप्यप्रत्यक्षतया न(इ?)टः स्यात् ॥ २०२१ ॥ खादेतयदि नाम ज्ञानमप्रत्यक्षम्, अर्थानुभवोऽपि किमित्यप्रत्यक्षो भवेत् । नहि रूपस्याप्रत्यक्षत्वे शब्दस्याप्यप्रत्यक्षता स्थादित्याह-अर्थस्यानुभवो नामेत्यादि । अर्थत्यानुभवो नाम ज्ञानमेवाभिधीयते। . तस्याप्रसिद्धिरूपत्वे प्रसिद्धिस्तस्य का परा ॥ २०२२ ।। न हि ज्ञानस्यान्यदूपं निर्धारयामोऽन्यत्रार्थानुभवात् । अनिर्धारयन्तः स्ववाचमन्यत्वं (खभावमन्यं तं?) निश्चयं व्यवहरन्तः स्वपरानु(न )विप्रलभेमहि । तस्य ज्ञानस्याप्रसिद्धरूपत्वे सति प्रसिद्धिस्तस्यानुभवस्य का परा भवेत् , नैव काचित् ॥२०२२॥ मथापि स्याज्ञानान्तरेण तस्य सिद्धिर्भविष्यतीत्याह-ज्ञानान्तरेणेत्यादि । शानान्तरेणानुभवे सोऽर्थः खानुभवे सति। प्रसिद्धः सिख्यसंसिडेकदा सिद्धो भवेत्पुनः २०१३ तज्ज्ञानज्ञानजाती चेदसिद्धः खात्मसंविदि । ... परसंनिदि सिद्धस्तु स इलेतत्सभाषितम् ॥ २०२४ ॥ .

Loading...

Page Navigation
1 ... 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832