Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 779
________________ ५२८ तस्वसङ्कहा। सुनः केनचित्प्रतिघातः शक्येत कर्तुम् । यथा घटादेहत्तरस्योत्पत्स्यमानस्य कार्यस्य पूर्वकं मृदात्मानमप्रतिबद्ध्य (ख्या ?) समर्थक्षणोत्पादनतः शक्यते न विकारापादानं(?) कर्तुम् । सर्वत्रैव च विकारोत्पादनेऽयमेव क्रमो यदुतासमर्थान्तरोपादानक्षणोत्पादनम् (?) । अन्यथा न किंचित्साक्षाद्विरुद्धं सम्भवति । यदि हि सम्भवेत् कार्यस्यापि कारणविकारापादनवत्साक्षाद्विकारापादनं स्यात् , नोपादानविकारापादनद्वारेणैव । यत्पुनः प्रदीपमधिकृत्यैव देशान्तरवर्त्तिन्यास्तत्प्रभाया अन्तरावरणेन विकारापादनं क्रियते, तन्न तस्याः साक्षात्प्रदीप उपादानकारणम् । किं तर्हि ? । पूर्वपूर्वः प्रभाक्षणः । तथैवासमर्थक्षणान्तरोत्पादनलक्षणविकारापादनात् । आवरणेन प्रभा प्रतिहन्यते । यत्पुनर्वस्त्वधिकृत्यैव यद्विकार्यते न तत्तदुपादानं, यथा गवयमविकृत्य गौर्विकार्यमाणः । अविकृत्य च शरीरं मनोमतेरनिष्टाचरणादिना दुर्मनस्कतादिलक्षणस्य विकारस्योपादानं क्रियत इति व्यापकविरुद्धोपलब्धिः। ननु चाहा. रखापा(पाका ?)दिना देहस्य पुष्लादिविकारे सति रागादिलक्षणा मनोमतेर्विकारापत्तिदृश्यत एव । यदि नाम दृश्यते ततः किम् । न तावता हेतोरसिद्धत्वम् । तथाहि-यदविकारेऽपि यस्य विकारापादनं संभवति न तत्तदुपादानमित्येतावन्मात्रमिह विवक्षितम् । संभवन्ति च कस्यचिदवस्थायामनिष्टाचरणादिना देहविकारापादनमन्तरेणैव बुद्धेर्विकारापादनमिति कुतोऽसिद्धत्वं हेतोः । नचाप्येवम्भूतात्कादाचित्कात्तदीयविकारानुविधानात्तदुपादनत्वं युक्तमतिप्रसङ्गात् । एवं हि विषयस्याप्युपादानत्वं स्यात् । तथाहि-शार्दूलशोणितादिबीभत्सविषयदर्शनादिबलेनापि कस्यचित्कातरमनसः संजायत एव मोहादिलक्षणो मनसो विकारः, न चैतावता सा मनोमतिस्तदाश्रिता भवति । कामशोकादिवितर्केण च मनस्युपहते देहविकारदर्शनादेहस्यापि तदुपादानताप्रसङ्गात् किन्तु नियमेन साक्षाच यस्यैव यो विकार. मनुविधत्ते स तदुपादानो युक्तः । नच रागादिलक्षणो विकारो नियमेन शरीरपोपादितो भवति । कस्यचित्परिपुष्टशरीरस्यापि प्रतिसयानवतोऽसम्भवात् । तथा परिक्षीणवपुषोऽप्ययोनिसौमनस्कारबहुलस्य पुंसस्तिर्यग्गतस्य च कस्यचिदपचितपरिमाणस्याप्यतीव रागादिदर्शनात् । नच यदभावेऽपि यद्भवति सत्तस्य कार्य युक्तमतिप्रसङ्गात् । नापि साक्षादेहाद्रागादिः संभवति, अयोनिसौमनस्कादिव्यवहित. त्वात् । तथाहि-देहपुष्टौ सत्यामन्तश्चेष्टव्यलक्षणविषयोपजनितसुखायनुभवः । तत्रामदेवततलिन्सुझादौ तसाधने व नित्यादिविपर्यासपरिगतमनसो ममेवमनुपा

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832