Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 807
________________ अण्वन्तराभिमुख्येन रूपं चेदन्यदिष्यते । कथं नाम भवेदेक परमाणुस्तथासति ॥ १९९२ ॥ प्रयोगः-यदेकानेकखभावरहिवं तदसव्यवहारयोग्यम् , यथा वियदजम्, । एकानेकस्वभावरहिवाश्च परामिमताः परमाणच इति स्वभावहेतुः । न चासिद्धो हेतुरिति मन्तव्यम् । तथाहोकत्वं तावदनामसिद्धं, भूधरादिप्रचितरूपाणां दिग्भागभेदस्य विद्यमानत्वात् । तमेव दिग्भागभेदं भूधरायुपचयान्यथानुपपत्त्या परमाणूनो प्रसंजयनेकत्वनिषेधं तावदाह-संयुक्तं दूरदेशस्थमित्यादि । तत्र केचिदाहुः पर. स्परं संयुज्यन्ते परमाणव इति, सान्तरा एव नित्यं न स्पृशन्तीत्यपरे, निरन्तरत्वे तु स्पृष्टसंशेत्यन्ये, तत्रैतस्मिन्पक्षत्रयेऽपि मध्यवर्तिनः परमाणोर्बहुमिः परिवारितस्य यवि दिग्भागभेदो न स्यात्तदा चित्तचैत्तादिकलापस्येव प्रचयो न स्यादनंशत्वात् । तथाहि येनैकरूपेणैकाण्वमिमुखो मध्यवर्ती परमाणुस्तेनैवापरपरमाण्वमिमुखो यदि स्यात्तदा परिवारकाणामणूनामेकदेशत्वप्रसङ्गात्प्रचयो न स्यात् । प्रयोगापदेकरूपपरमाण्वमिमुखस्वरूपं भवेत्तदेकदेशम् , यथा तस्यैव पूर्वदेशस्थितः परमाणुर, एकप्रासादामिमुखपूर्वप्रासादवच, एकरूपपरमाण्वमिमुखस्वभावाश्च सर्वे परिवार्यावस्थिताः परमाणव इति खभावहेतुः । अतः प्रचयो न स्यात् । अथान्येन रूपेणामिमुखस्तवा दिग्भागभेदा विद्यमानत्वावटादिवदेकत्वं न प्राप्नोति । भन्दतशुभगुप्तस्तु प्राह-यथैकखभावस्यासदद्रव्यादिव्यावृत्तस्याऽनेकं सामान्यं न तत्त्वेन कल्प्यते, एवमिहापि परमाणूनामनेकवचित्वादनेकत्वं कल्प्यते, न भूसार्थेन । तथाहि न दिक्पदार्थो नामास्ति कणादादिकल्पितः, तस्यैकवरूपत्वादनेकरूपः पूर्वाविप्रत्ययो न स्यात् । केवलमणव एव पौर्वापर्येणावस्थिता दिक्शब्दवाच्यास्ततश्च विग्मागमेदवत्त्वादिति केवलं बहुमिः परिवारणमेवोक्तं स्यान्न सावयवत्वमिति । तदेतदसम्यक् । तथाहि-निरवयवत्वावित्तस्येवाणूनां परमार्थतो नोर्दाधोभागाः स. तीति बहुमिः परिवारणमेष न स्यात् , चित्तचैवाविवत् । ततश्च परिवारकाणाम-. णूनो परमार्थेनाभावात्कथं तहारेणानेकमध्यवर्णित्वं येनानेकत्वं देशकृतं कल्ल्येत । भयासत्यपि परमार्थत ऊर्दाधोभागवत्त्वे बहुमिः परिवारणं स्याचर्हि चित्तचैत्तानामपि स्यात् । ततश्च परमाणुवचिचादीनामपि देशस्थत्वं स्यात् । नो चेत्परमाणूनामपि न स्यात् । सतबा प्रचको न साविचाविवदित्येकान्तः । यादेतत्-या वर्तमान

Loading...

Page Navigation
1 ... 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832