Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 771
________________ कचिदिति । मात्माविः । तत्रात्मनः पूर्व प्रतिषिद्धस्वादभावादेव नानुगामित्वं, विज्ञानादीनां पक्षणिकत्वाकाल्यपरीक्षायां चान्वयस्य निषिद्धत्वामान्ययः॥१८५४॥ गतु पहावयः परलोकिनो भविष्यन्तीत्याह-देहेत्यादि। देहबुद्धीन्द्रियादीनां प्रतिक्षणविनाशने । न युक्तं परलोकित्वं नान्यमाभ्युपगम्यते ॥ १८५८॥ तमाद्भूतविशेषेभ्यो यथा शुक्तसुरादिकम् । तेश्य एव तथा ज्ञानं जायते व्यज्यतेऽथवा ॥ १८५९॥ आदिशब्देन वेदनासंज्ञासंस्काराणां प्रहगम् । नान्यश्चाभ्युपगम्यत इति । आत्मा । तल्लोकायतपक्षानुलोमनमेव ज्ञा(जा?)तम् । तथाहि तस्यैतत्सूत्र-परलोकिनोऽभावात्परलोकाभाव' इति । तथाहि-पृथिव्यापस्तेजोवायुरिति चत्वारि तत्त्वानि तेभ्यश्चैतन्यमिति । तत्र केचिद्वृत्तिकारा व्याचक्षते-उत्पद्यते तेभ्यश्चैतन्यम् , अन्येऽभिव्यज्यत इत्याहुः, अतः पक्षद्वयमाह-जायते व्यज्यतेऽथवेति । शुक्तमाम्लत्वम् । सुरेति । मदजननशक्तिः । आदिशब्देन मूर्छादिजननसामर्थ्यपरिग्रहः ॥ १८५८ ॥ १८५९ ॥ ननु चक्षुरादीनि विषयांश्च रूपादीन्प्रतीय विज्ञानमुत्पद्यत इत्यतिप्रतीतमेतत् , तत्कथमुच्यते तेभ्य एव विज्ञानमित्याह-सनिवेशविशेष इति । सनिवेशविशेषे च क्षित्यादीनां निवेश्यते । देहेन्द्रियादिसंज्ञेयं तत्वं नान्यद्धि विद्यते ॥ १८६० ।। तथा च तेषां सूत्रम्- तत्समुदाये विषयेन्द्रियसंज्ञेति । नहि महाभूतव्यतिरेकेन्द्रियादीनि सन्ति, वत्संस्थानविशेष एव तत्प्रज्ञप्तेः । नच संस्थानं नामान्यत्संस्थानिभ्यः । इदं च महाभूतचतुष्टयं प्रत्यक्षसंसिद्धम् । न चैतन्यतिरेकेणान्यत्चत्वमस्ति प्रत्यक्षसिद्धम् । नच प्रत्यक्षादम्यत्प्रमाणमस्ति, पेनान्यस्य परलोकादेः संसिद्धिः स्यात् ।। १८६० ॥ कार्यकारणता नास्ति विवादपदचेतसोः । विभिन्नदेहवृत्तिवादवाश्वज्ञानयोरिव ॥ १८५१ ॥ न विवक्षितविज्ञानजन्या वा मतयो मताः । ज्ञानवादन्यसन्तानसम्बद्धा इव पुरयः ॥ १८६२ ॥

Loading...

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832