Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 735
________________ १८४ तत्त्वसङ्ग्रहः । णप्राप्तामिमतानां परामिमतसामान्यादिपदार्थानामनुपलब्धिश्च तदाश्रयत्वेनेष्टेषु सावलेयादिष्विति स्वभावानुपलब्धिः । तद्विविक्तानां सावलेयादीनामुपलम्भानासिद्धिः, नाप्यनैकान्तिकता हेतोरमिव्यक्तेनिराकरिष्यमाणत्वात् , एतावन्मात्रनिबन्धनत्वाचाभावव्यवहृतेः, नापि विरुद्धता सपक्षे भावादिति ॥ १६९८ ॥ ___ इति युक्त्यनुपलब्धिविचारः। तत्र सम्भवश्च लक्षणया समुदायः। सम्भवप्रतिपत्तौ समुदायिप्रतिपत्तिः । यथासहस्रसद्भावे ज्ञाते शतादिसत्ताप्रतिपत्तिः । इदं च किल दृष्टान्ताभावान्नानुमानम् । अत्र दूषणमाह-समुदायेत्यादि । समुदायव्यवस्थाया हेतवः समुदायिनः । शतादिसम्भवज्ञानं सहस्रात्कार्यलिङ्गजम् ॥ १६९९ ॥ इति सम्भवविचारः। यस्मात्समुदायिभ्योऽन्यस्य समुदायस्याभावात्समुदायव्यवस्थायाः समुदायिन एव कारणं तस्मात्सहस्राच्छतादिसंभवप्रतीतिः कार्यलिङ्गजैव ॥ १६९९ ॥ इति सम्भवविचारः । ___ अन्ये त्वैतिह्यादि च प्रमाणान्तरमिच्छन्ति, तत्रानिर्दिष्टवक्तकं प्रवादपारम्पर्यमैतिह्यम् । यथा-इह वटे यक्षः प्रतिवसतीति । अनियतदेशकालमाकस्मिकं सदस सूचकं ज्ञानं प्रतिभा । यथा-कुमार्या एव भवति, अद्य मे भ्राता आगमिष्य. तीति । तच किल तथैव भवतीति प्रमाणम् । अत्र दूषणमाह-ऐतिह्येत्यादि । ऐतिह्यप्रतिभादीनां भूयसा व्यभिचारिता। नैवेदृशां प्रमाणत्वं घटतेऽतिप्रसङ्गतः ॥ १७०० ॥ इत्यैतिह्यादिविचारः। आदिशब्देन प्रत्यभिज्ञादीनां ग्रहणम् । तेषामपि परैः कैश्चित्प्रमाणत्वेन गृहीतत्वात् । अतिप्रसङ्गत इति । स्वप्नान्तिकस्यापि कदाचित्सत्यतादर्शनात्प्रमाणान्तरत्वं स्थात् ॥ १७००॥ इत्यैतिह्यादिविचारः।

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832