Book Title: Tattvasangraha 01
Author(s): Embar Krishnamacharya
Publisher: Central Library

Previous | Next

Page 764
________________ पलिकासमेतः। अशक्योत्पादनस्तावदनन्योऽतिशयस्ततः । सत्त्वात्मागपि निष्पत्तेर्निष्पत्युत्तरकालवत् ॥ १८२६ ॥ अन्यस्त्वतिशयो नास्ति व्यतिरेकादसतेः । मसत्कार्यप्रसङ्गच तस्य पूर्वमसत्वतः ॥ १८२७ ॥ अन्यथावे स्थिती नाशे चान्यानन्यविकल्पयोः। जरादिविषया दोषा एत एवानुषङ्गिणः ॥ १८२८ ॥ अन्यवदिति । अविवादास्पदीभूतवर्तमानवत् । कादाचित्कतयाऽपि चेति । वर्तमानोऽन्यवत्प्राप्त इति सम्बन्धः । न चायं हेतुरनन्वयः, तथाहि-हेतुप्रत्ययजनितो योऽर्थः स वर्तमान उच्यते, यश्च कादाचित्कः सोऽवश्यं हेतुप्रत्ययनिमित्तः, यस्मादहेतुकस्य द्वे एव गती, यदुत सदा सत्त्वमसत्त्वं वा, अन्यानपेक्षणात्, तस्माघः कावाचित्कः सोऽवश्यं हेतुप्रत्ययनिर्मितसत्त्वः, यश्च हेतुप्रत्ययनिर्मितसत्त्वः सोऽवश्यं वर्तमान एवेति सिद्धम् । वर्तमानत्वेन कादाचित्कत्वस्य व्याप्तिः । किंच "-यद्यतीतानागतं द्रव्यतोऽस्ति तदा सर्वसंस्काराणां शाश्वतत्वप्रसङ्गः। ततश्च प्रतिसमानिरोधादिभ्यो रूपादीनां विशेषो न प्राप्नोति । अथ रूपादेः संस्कृतलक्षणयो. गात्संस्कृतत्वं नाकाशादीनां, तेन भवति प्रतिसङ्ख्या निरोधादलक्षण्यं रूपादेरिति परैर्मतं, तदेतदसम्यक्, तथाहि-जातिर्जरास्थितिरनित्यता चेति चत्वारीमानि संस्कतलक्षणानि । तत्र जातिर्जनयति, स्थितिः स्थापयति, जरा जरयति, अनित्यता वि. नाशयतीत्येवं जननादिरेषां व्यापार इष्टः। तत्र जातिस्तावकं विशेष जनयन्ती सत्यस्य रूपादेर्जनिकेत्यभिधीयते, किं तस्मादूपादेः परं व्यतिरिक्तमाहोस्विदपरम्-अव्यतिरिक्त विशेष जनयन्तीति पक्षद्वयम् । तत्र न तावदव्यतिरिक्त, यस्मादसौ विशेषो जातिव्यापारास्त्रागपि निष्पन्नत्वादशक्यक्रियः, निष्पत्त्युत्तरफालवत् । नहि निष्पन्नस क्रियायुक्ताऽनवस्थाप्रसङ्गात् । नापि व्यतिरिक्तोऽतिशयः क्रियते, व्यतिरेके पल रूपादेरयमतिशय इति सम्बन्धासिद्धेः। तथाहि-न तादात्म्यलक्षणः सम्ब. यो म्यतिरेकाभ्युपगमात् । भनभ्युपगमे या पूर्वोक्तदोषप्रसङ्गात् । नापि तदुत्पत्तिलक्षणो जातेरेव तदुत्पत्तेः । न चान्यः सम्बन्धोऽस्ति, नाधाराधेयत्वादीनां तदुस्पस्यन्तर्गतत्वात् । अब तदुत्पत्तिरभ्युपगम्यते, तन्मात्रमाबिनो विशेषस्य नित्योसचिमनहाजातिः किरी लात् । जातिमपेस्पोत्सादयतीति चेत्, न पनुपका

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832