Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
श्रीतत्त्वार्थाधिगमसूत्रे
[ ७५
* सर्वसामान्या द्वितीया भावना * ॐ मूलसूत्रम्
दुःखमेव वा ॥ ७-५॥
* सुबोधिका टीका * यथा हिंसादिषु विषयेषु दुःखमेव भावयेत् तथैव तेषां हेतु विषयेऽपि नैव दुःखरूपत्वेऽपि चिन्तनीयम् । यथा ममाप्रियं दुःखमेवं सर्वसत्त्वानामिति हिंसाया व्युपरमः श्रेयान् । यथा मम मिथ्याभ्याख्येनाभ्याख्यातस्य तीव्र दुःखं भूतपूर्वं भवति च तथा सर्वसत्त्वानामिति अनृतवचनाद् व्युपरमः श्रेयान् । यथा ममेष्टद्रव्य वियोगे दुःखं भूतपूर्वं भवति च तथा सर्वसत्त्वानामिति स्तेयाद् व्युपरम: तथा रागद्वेषात्मकत्वात् मैथुनं दुःखमेव । स्यादेतत् स्पर्शनसुखमिति तच्च न। कुतः ? व्याधिप्रतिकारत्वात् कण्डूपरिगतवच्चाब्रह्मव्याधिप्रतिकारत्वात् सुखे ह्यस्मिन् सुखाभिमानो मूढस्य । तद्यथा तीव्रया त्वक् शोणितमांसानुगतया कण्ड्वा परिगतात्मा काष्ठशकललोष्ठशर्करानखशुक्तिभिर्विच्छिन्नगात्रो रुधिराः कण्डूयमानो दुःखमेव सुखमिति मन्यते । तद्वत् मैथुनोपसेवी अपि इति, अतः मैथुनाद् व्युपरमः श्रेयान् । तथा परिग्रहवानप्राप्तप्राप्तनष्टेषु कांक्षारक्षणशोकोद्भवं दुःखमेव प्राप्नोति इति परिग्रहाद् व्युपरमः इति श्रेयान् भवति । एवं हिंसादिकपञ्चसु कर्मषु सततं दुःखमनुभवतो भावयतो व्रती व्रते स्थैर्यमनुभवति ।। ७-५॥
* सूत्रार्थ-उक्त पांचों ही पाप इस लोक और परलोक दोनों ही जगह दुःख के कारण हैं ।। ७-५॥
की विवेचनामृत 'हिंसादि पाप दुःखरूप ही हैं' इस तरह विचारना। अर्थात्-हिंसादिक प्रवृत्ति से दुःख ही दुःख समझना चाहिए। जैसे-अपने पर किये हुए हिंसा तथा असत्यादि दुष्ट प्रयोगों से दु:ख क्लेशादि उत्पन्न होता है, वैसे ही समस्त प्राणियों को दुःखरूप जानकरके हिंसादिक प्रवृत्ति का त्याग करें। * प्रश्न-हिंसा प्रादि के समान मैथुन इन्द्रियों को दुःखदायी नहीं है ? उसके द्वारा इन्द्रियों
को सुख होता है ? उत्तर-इस तरह सोचना उचित नहीं है अर्थात् अनुचित है। कारण कि, जैसे-दाद या खुजली की खुजलाहट को खुजलाते समय रोग वाले रोगी को अच्छा लगता है, किन्तु अन्त में