Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
परिशिष्ट- ४
श्री तत्त्वार्थाधिगमसूत्रे श्रीजैनश्वेताम्बर - दिगम्बरयोः सूत्रपाठ - भेदः
फ्र अष्टमोऽध्यायः
* श्रीश्वेताम्बरग्रन्थस्य सूत्रपाठः
5 सूत्राणि क
सूत्र सं.
२. सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते ।। ८-२ ।।
३. स बन्धः ॥ ८-३ ।।
५. श्राद्यो ज्ञानदर्शनावरण वेदनीय-मोहनीयायुकनामगोत्रान्तरायाः ।। ८-५।।
७. मत्यादीनाम् ॥ ८-७ ।।
८. चक्षुरचक्षुरवधिकेवलानां निद्रा-निद्रा
प्रचलाप्रचलाप्रचला - स्त्यान
निद्रा गृद्धि - वेदनीयानि च ॥ ८-८ ॥
-
१०. दर्शनचारित्रमोहनीयकषाय- वेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्य प्रत्याख्यानावरणसंज्व - लनविकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभय जुगुप्सास्त्रीपुंनपुंसक वेदाः ।। ८-१० ।।
* श्रीदिगम्बरग्रन्थस्य सूत्रपाठः
5 सूत्राणि फ्र
सूत्र सं.
२. सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बन्धः ।
X
X
४. श्राद्यो
X
ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ।
६. मतिश्रुतावधिमनः पर्यय केवलानाम् ।
७. चक्षुरचक्षुरवधिकेवलानां निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला स्त्यानगृद्धयश्च ।
६. दर्शनचारित्रमोहनीयाकषाया कषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम्
यक्त्वमिथ्यात्व तदुभयान्याऽकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यान - प्रत्याख्यान संज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ।
Loading... Page Navigation 1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268