________________
परिशिष्ट- ४
श्री तत्त्वार्थाधिगमसूत्रे श्रीजैनश्वेताम्बर - दिगम्बरयोः सूत्रपाठ - भेदः
फ्र अष्टमोऽध्यायः
* श्रीश्वेताम्बरग्रन्थस्य सूत्रपाठः
5 सूत्राणि क
सूत्र सं.
२. सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते ।। ८-२ ।।
३. स बन्धः ॥ ८-३ ।।
५. श्राद्यो ज्ञानदर्शनावरण वेदनीय-मोहनीयायुकनामगोत्रान्तरायाः ।। ८-५।।
७. मत्यादीनाम् ॥ ८-७ ।।
८. चक्षुरचक्षुरवधिकेवलानां निद्रा-निद्रा
प्रचलाप्रचलाप्रचला - स्त्यान
निद्रा गृद्धि - वेदनीयानि च ॥ ८-८ ॥
-
१०. दर्शनचारित्रमोहनीयकषाय- वेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्य प्रत्याख्यानावरणसंज्व - लनविकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभय जुगुप्सास्त्रीपुंनपुंसक वेदाः ।। ८-१० ।।
* श्रीदिगम्बरग्रन्थस्य सूत्रपाठः
5 सूत्राणि फ्र
सूत्र सं.
२. सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बन्धः ।
X
X
४. श्राद्यो
X
ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ।
६. मतिश्रुतावधिमनः पर्यय केवलानाम् ।
७. चक्षुरचक्षुरवधिकेवलानां निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला स्त्यानगृद्धयश्च ।
६. दर्शनचारित्रमोहनीयाकषाया कषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम्
यक्त्वमिथ्यात्व तदुभयान्याऽकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यान - प्रत्याख्यान संज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ।