SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट- ४ श्री तत्त्वार्थाधिगमसूत्रे श्रीजैनश्वेताम्बर - दिगम्बरयोः सूत्रपाठ - भेदः फ्र अष्टमोऽध्यायः * श्रीश्वेताम्बरग्रन्थस्य सूत्रपाठः 5 सूत्राणि क सूत्र सं. २. सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते ।। ८-२ ।। ३. स बन्धः ॥ ८-३ ।। ५. श्राद्यो ज्ञानदर्शनावरण वेदनीय-मोहनीयायुकनामगोत्रान्तरायाः ।। ८-५।। ७. मत्यादीनाम् ॥ ८-७ ।। ८. चक्षुरचक्षुरवधिकेवलानां निद्रा-निद्रा प्रचलाप्रचलाप्रचला - स्त्यान निद्रा गृद्धि - वेदनीयानि च ॥ ८-८ ॥ - १०. दर्शनचारित्रमोहनीयकषाय- वेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्य प्रत्याख्यानावरणसंज्व - लनविकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभय जुगुप्सास्त्रीपुंनपुंसक वेदाः ।। ८-१० ।। * श्रीदिगम्बरग्रन्थस्य सूत्रपाठः 5 सूत्राणि फ्र सूत्र सं. २. सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बन्धः । X X ४. श्राद्यो X ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः । ६. मतिश्रुतावधिमनः पर्यय केवलानाम् । ७. चक्षुरचक्षुरवधिकेवलानां निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला स्त्यानगृद्धयश्च । ६. दर्शनचारित्रमोहनीयाकषाया कषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम् यक्त्वमिथ्यात्व तदुभयान्याऽकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यान - प्रत्याख्यान संज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ।
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy