SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-३ पृष्ठ सं. ४३ क्रम सूत्र सूत्राङ्क १०. दानादीनाम् । ८-१४ ११. नामगोत्रयोविंशतिः । ८-१७ १२. नामगोत्रयोरष्टौ . ८-२० १३. नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढ- . -. स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ८-२५ १४. नारकतर्यग्योनमानुषदैवानि। ८-११ १५. पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपंचभेदा यथाक्रमम् । १६. प्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः । ८-४ १७. मत्यादीनाम् । १८. मिथ्यादर्शनाविरति प्रमादकषाययोगा बन्धहेतवः । ८-१ १६. विपाकोऽनुभावः । ८-२२ २०. सकषायत्वाल्जीवः कर्मणो योग्यान्पुद्गलानादत्ते ।। सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् । ८-२६ २२. सदसवेद्ये । ८-६ सप्ततिर्मोहनीयस्य । ८-१६ २४. स बन्धः । ८-३ स यथानाम । ८-२३ २६. शेषाणामन्तर्मुहूर्त्तम् । . ८-२१ ८-७ ८-२ २३. सप्तात २५. ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य अष्टमाध्याये अकारादिसूत्रानुक्रमणिका समाप्ता ।
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy