________________
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-३
पृष्ठ सं.
४३
क्रम सूत्र
सूत्राङ्क १०. दानादीनाम् ।
८-१४ ११. नामगोत्रयोविंशतिः ।
८-१७ १२. नामगोत्रयोरष्टौ .
८-२० १३. नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढ- . -. स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः
८-२५ १४. नारकतर्यग्योनमानुषदैवानि।
८-११ १५. पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपंचभेदा
यथाक्रमम् । १६. प्रकृतिस्थित्यनुभागप्रदेशास्तद्विधयः ।
८-४ १७. मत्यादीनाम् । १८. मिथ्यादर्शनाविरति प्रमादकषाययोगा बन्धहेतवः । ८-१ १६. विपाकोऽनुभावः ।
८-२२ २०. सकषायत्वाल्जीवः कर्मणो योग्यान्पुद्गलानादत्ते ।। सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् ।
८-२६ २२. सदसवेद्ये ।
८-६ सप्ततिर्मोहनीयस्य ।
८-१६ २४. स बन्धः ।
८-३ स यथानाम ।
८-२३ २६. शेषाणामन्तर्मुहूर्त्तम् । .
८-२१
८-७
८-२
२३. सप्तात
२५.
॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य अष्टमाध्याये अकारादिसूत्रानुक्रमणिका समाप्ता ।