SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-३ ummmmmmmmmmmmmm प्रष्टमाध्यायस्य १ अकारादिसूत्रानुक्रमणिका क्रम पृष्ठ सं. सूत्र सूत्राङ्क १. अपरा द्वादशमुहूर्ता वेदनीयस्य । ८-१६ २. प्राद्यो ज्ञानदर्शनावरण वेदनीयमोहनीयायुष्क नामगोत्रान्तरायाः । ८-५ ३. प्रादितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपम-कोटयः परा स्थिति । ८-१५ ४. उच्चनीचैश्च । ८-१३ ५. गति-जाति-शरीराऽङ्गोपाङ्ग-निर्माण-बन्धन-संघात संस्थान-संहनन-स्पर्श-रस-गन्ध-वर्णा-ऽऽनुपूर्व्य-गुरुलघूपघात-परघाता-ऽऽतपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीर-त्रस-सुभग-सुस्वर-शुभ सूक्ष्म-पर्याप्त-स्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च । ६. चक्षुरचक्षुरवधिकेवलानां निद्रा-निद्रानिद्रा-प्रचला प्रचलाप्रचला-स्त्यानगृद्धि-वेदनीयानि च । ७. त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्य ८-१८ ८. ततश्च निर्जरा। ८-२४ दर्शन-चारित्रमोहनीय-कषाय-नोकषाय-वेदनीया ख्यास्त्रिद्विषोडश-नवभेदाः सम्यक्त्व-मिथ्यात्वतदुभयनि कषाय-नोकषायो अनन्तानुबन्ध्यप्रत्याख्यानावरण-संज्वलन-विकल्पाश्चैकशः क्रोध-मानमाया-लोभाः हास्य-रत्यरति-शोक-भय-जुगुप्साः स्त्री-पुनपुसकवेदाः । ८-१० ८-१० ___८-१२ ८-१२ २६ ८-८ १८ १८
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy