________________
परिशिष्ट-३
ummmmmmmmmmmmmm
प्रष्टमाध्यायस्य १ अकारादिसूत्रानुक्रमणिका
क्रम
पृष्ठ सं.
सूत्र
सूत्राङ्क १. अपरा द्वादशमुहूर्ता वेदनीयस्य ।
८-१६ २. प्राद्यो ज्ञानदर्शनावरण वेदनीयमोहनीयायुष्क नामगोत्रान्तरायाः ।
८-५ ३. प्रादितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपम-कोटयः परा स्थिति ।
८-१५ ४. उच्चनीचैश्च ।
८-१३ ५. गति-जाति-शरीराऽङ्गोपाङ्ग-निर्माण-बन्धन-संघात
संस्थान-संहनन-स्पर्श-रस-गन्ध-वर्णा-ऽऽनुपूर्व्य-गुरुलघूपघात-परघाता-ऽऽतपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीर-त्रस-सुभग-सुस्वर-शुभ सूक्ष्म-पर्याप्त-स्थिरादेययशांसि सेतराणि
तीर्थकृत्त्वं च । ६. चक्षुरचक्षुरवधिकेवलानां निद्रा-निद्रानिद्रा-प्रचला
प्रचलाप्रचला-स्त्यानगृद्धि-वेदनीयानि च । ७. त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्य
८-१८ ८. ततश्च निर्जरा।
८-२४ दर्शन-चारित्रमोहनीय-कषाय-नोकषाय-वेदनीया
ख्यास्त्रिद्विषोडश-नवभेदाः सम्यक्त्व-मिथ्यात्वतदुभयनि कषाय-नोकषायो अनन्तानुबन्ध्यप्रत्याख्यानावरण-संज्वलन-विकल्पाश्चैकशः क्रोध-मानमाया-लोभाः हास्य-रत्यरति-शोक-भय-जुगुप्साः स्त्री-पुनपुसकवेदाः ।
८-१० ८-१०
___८-१२
८-१२
२६
८-८
१८
१८