________________
४०
.........
७४ ] श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-२ सूत्राङ्क
पृष्ठ सं. १३. उच्चर्नीचैश्च ।। ८-१३ ।। १४. दानादीनाम् ॥ ८-१४ ।। १५. प्रादितस्तिसृणामन्तरायस्य च त्रिंशत् सागरोपमकोटीकोटयः परा
स्थितिः ।। ८-१५ ।। १६. सप्ततिर्मोहनीयस्य ।। ८-१६ ॥ १७. नाम-गोत्रयोविंशतिः ।। ८-१७ ॥ १८. त्रयस्त्रिशत् सागरोपमाण्यायुष्कस्य ।। ८-१८ ॥ १६. प्रपरा द्वादश मुहूर्त्ता वेदनीयस्य ।। ८-१६ ।। २०. नाम-गोत्रयोरष्टौ ।। ८-२० ।।
शेषाणामन्तर्मुहुर्तम् ।। ८-२१ ॥ २२. विपाकोऽनुभावः ॥ ८-२२ ॥
स यथानाम ।। ८-२३ ॥ २४. ततश्चनिर्जरा ॥ ८-२४ ॥ २५. नामप्रत्ययाः सर्वतो योग विशेषात् सूक्ष्मैकक्षेत्राक्गाढ स्थिताः
___ सर्वात्मप्रदेशेषु अनन्तानन्तप्रदेशाः ॥ ८-२५ ॥ २६. सद्वेद्य-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायुर्नाम-गोत्राणि
पुण्यम् ।। ८-२६ ॥ ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य अष्टमाध्याये सूत्रानुक्रमणिका समाप्ता ॥
२१.
२३.
卐