SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ४० ......... ७४ ] श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-२ सूत्राङ्क पृष्ठ सं. १३. उच्चर्नीचैश्च ।। ८-१३ ।। १४. दानादीनाम् ॥ ८-१४ ।। १५. प्रादितस्तिसृणामन्तरायस्य च त्रिंशत् सागरोपमकोटीकोटयः परा स्थितिः ।। ८-१५ ।। १६. सप्ततिर्मोहनीयस्य ।। ८-१६ ॥ १७. नाम-गोत्रयोविंशतिः ।। ८-१७ ॥ १८. त्रयस्त्रिशत् सागरोपमाण्यायुष्कस्य ।। ८-१८ ॥ १६. प्रपरा द्वादश मुहूर्त्ता वेदनीयस्य ।। ८-१६ ।। २०. नाम-गोत्रयोरष्टौ ।। ८-२० ।। शेषाणामन्तर्मुहुर्तम् ।। ८-२१ ॥ २२. विपाकोऽनुभावः ॥ ८-२२ ॥ स यथानाम ।। ८-२३ ॥ २४. ततश्चनिर्जरा ॥ ८-२४ ॥ २५. नामप्रत्ययाः सर्वतो योग विशेषात् सूक्ष्मैकक्षेत्राक्गाढ स्थिताः ___ सर्वात्मप्रदेशेषु अनन्तानन्तप्रदेशाः ॥ ८-२५ ॥ २६. सद्वेद्य-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायुर्नाम-गोत्राणि पुण्यम् ।। ८-२६ ॥ ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य अष्टमाध्याये सूत्रानुक्रमणिका समाप्ता ॥ २१. २३. 卐
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy