SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - २ सूत्राङ्क सूत्र १. मिथ्यादर्शना - ऽविरति प्रमाद - कषाय- योगा बन्धहेतवः ।। ८-९ ॥ सकषायत्वाज्जीवाः कर्मणो योग्यान् पुद्गलानादत्ते ।। ८-२ ।। २. ३. ४. ५. ६. ७. ८. ६. १०. प्रष्टमोऽध्यायस्य * सूत्रानुक्रमणिका * ११. १२. स बन्धः ।। ८-३ ॥ प्रकृति- स्थित्यनुभाव- प्रदेशास्तद्विधयः ।। ८-४ ॥ श्राद्यो ज्ञान दर्शनावरण- वेदनीय मोहनीयाऽऽयुष्य-नामगोत्रा - ऽन्तरायाः ।। ८-५ ।। पञ्च-नव-द्वयष्टाविंशति चतु द्विचत्वारिशद् द्वि-पश्वभेदा यथाक्रमम् ।। ८-६ ।। मत्यादीनाम् ।। ८७ ।। चक्षुरचक्षुरवधिकेवलानां निद्रा निद्रानिद्रा प्रचलाप्रचलाप्रचलास्त्यानगृद्धि वेदनीयानि च ॥ ८-८ ॥ सदसद्वेद्ये ।। ८-६ । दर्शन- चारित्रमोहनीय कषाय- नोकषाय वेदनीयासं ख्यास्त्रिद्विषोडश नव भेदाः सम्यक्त्व-मिथ्यात्व तदुभयानि कषाय नोकषाया वनन्तानुबन्ध्य प्रत्याख्यान- प्रत्याख्यानावरण-संज्वलन - विकल्पा श्चैकशः क्रोध- मान - माया - लोभ- हास्य- रत्य रति-शोक-भय जुगुप्साः स्त्री-पु-नपुंसकवेदाः ।। ८-१० ।। नारक तैर्यग्योनमानुषदैवानि ।। ८-११ ।। गति-जाति-शरीरा - ऽङ्गोपाङ्ग-निर्माण-बन्धन संघात - संस्थान - संहननस्पर्श-रस - गन्ध-वर्णा-ऽऽनुपूर्व्यगुरु - लघूपघात - परघाता-ऽऽतपोद्योतोच्छ्वास - विहायो - गतयः प्रत्येकशरीर त्रस-सुभग-सुस्वरशुभ - सूक्ष्म-पर्याप्त स्थिराऽऽदेय यशांसि सेतराणि तीर्थकृत् त्वंच ।। ८-१२ ॥ - पृष्ठ सं. १ ६ ७ ११ १३ १४ १५ १८ १८ २८ २६
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy