________________
परिशिष्ट - २
सूत्राङ्क
सूत्र
१. मिथ्यादर्शना - ऽविरति प्रमाद - कषाय- योगा बन्धहेतवः ।। ८-९ ॥ सकषायत्वाज्जीवाः कर्मणो योग्यान् पुद्गलानादत्ते ।। ८-२ ।।
२.
३.
४.
५.
६.
७.
८.
६.
१०.
प्रष्टमोऽध्यायस्य * सूत्रानुक्रमणिका *
११.
१२.
स बन्धः ।। ८-३ ॥
प्रकृति- स्थित्यनुभाव- प्रदेशास्तद्विधयः ।। ८-४ ॥ श्राद्यो ज्ञान दर्शनावरण- वेदनीय मोहनीयाऽऽयुष्य-नामगोत्रा - ऽन्तरायाः ।। ८-५ ।।
पञ्च-नव-द्वयष्टाविंशति चतु द्विचत्वारिशद् द्वि-पश्वभेदा
यथाक्रमम् ।। ८-६ ।।
मत्यादीनाम् ।। ८७ ।।
चक्षुरचक्षुरवधिकेवलानां निद्रा निद्रानिद्रा प्रचलाप्रचलाप्रचलास्त्यानगृद्धि वेदनीयानि च ॥ ८-८ ॥
सदसद्वेद्ये ।। ८-६ ।
दर्शन- चारित्रमोहनीय कषाय- नोकषाय वेदनीयासं ख्यास्त्रिद्विषोडश नव भेदाः सम्यक्त्व-मिथ्यात्व तदुभयानि कषाय नोकषाया वनन्तानुबन्ध्य प्रत्याख्यान- प्रत्याख्यानावरण-संज्वलन - विकल्पा श्चैकशः क्रोध- मान - माया - लोभ- हास्य- रत्य रति-शोक-भय जुगुप्साः स्त्री-पु-नपुंसकवेदाः ।। ८-१० ।।
नारक तैर्यग्योनमानुषदैवानि ।। ८-११ ।।
गति-जाति-शरीरा - ऽङ्गोपाङ्ग-निर्माण-बन्धन संघात - संस्थान - संहननस्पर्श-रस - गन्ध-वर्णा-ऽऽनुपूर्व्यगुरु - लघूपघात - परघाता-ऽऽतपोद्योतोच्छ्वास - विहायो - गतयः प्रत्येकशरीर त्रस-सुभग-सुस्वरशुभ - सूक्ष्म-पर्याप्त स्थिराऽऽदेय यशांसि सेतराणि तीर्थकृत् त्वंच ।। ८-१२ ॥
-
पृष्ठ सं.
१
६
७
११
१३
१४
१५
१८
१८
२८
२६