________________
....
..
.......... ..
"ह
छाद्दसागयं।
७२ ] श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१ * तस्याधारस्थानम्
सव्वेसि चेव कम्माणं, पएसग्गमणन्तर्ग। गण्ठियसत्ताईयं अन्तो सिद्धारण पाउयं ॥ सव्वजीवाण कम्मं तु, संगहे छद्दिसागयं । ....... सम्वेसु वि पएसेसु, सव्वं सवेणवद्धगं ॥ -
[श्री उत्तराध्ययन अध्ययन ३३ गाथा १७-१८] 卐 मूलसूत्रम्
सवेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् ॥ ८-२६ ॥ * तस्याधारस्थानम्
सायावेदणिज्ज....तिरिमाउए मणुस्साउए देवाउए, सुहणामस्सणं....उच्चागोतस्स....प्रसाया वेदरिणज्ज इत्यादि ।
[श्री प्रज्ञापना सूत्र पद २३ सू. १६] ॥ इति श्रीतत्त्वार्थाषिगमसूत्रस्य अष्टमाध्याये संगृहीते जैनागमप्रमाणरूपप्राधारस्थानानि समाप्तम् ॥