________________
परिशिष्ट-१ ]
अष्टमोऽध्यायः
卐 मूलसूत्रम्
नाम-गोत्रयोरष्टौ ॥८-२० ॥ * तस्याधारस्थानम्नामगोयाणं जहण्णेणं अट्ठमुहुत्ता।
[श्री भगवतीसूत्र शतक ६ उ. ३ सू. २३६] असोकित्तनामाएरणं पुच्छा ? गोयमा ! जहण्णे अट्टमुहत्ता। उच्चगोयस्स पुच्छा ? गोयमा ! जहण्णेणं अट्ठमुहुत्ता ।
[श्री प्रज्ञापना पद २३ उ. २ सूत्र २६४] 卐 मूलसूत्रम्
शेषाणामन्तर्मुहूर्तम् ॥ ८-२१ ॥ * तस्याधारस्थानम्अन्तोमुहुत्तं जहनिया।
[श्री उत्तराध्ययन अध्ययन २३ गाथा १६-२२] 卐 मूलसूत्रम्
विपाकोऽनुभवः ॥ ८-२२ ॥
स यथानाम ॥८-२३ ॥ * तस्याधारस्थानम्अणुभागफलविवागा।
[श्री समवायाङ्ग विपाकश्रुतवर्णनम् ] सव्वेसि च कम्माणं ।
[श्री प्रज्ञापना पद २३ उ. २]
[श्री उत्तराध्ययन अध्ययन २३ गाथा १७] 卐 मूलसूत्रम्
ततश्च निर्जरा ॥८-२४ ॥ * तस्याधारस्थानम्__उदीरिया वेइया य निज्जिन्ना ।
[श्री व्याख्याप्रज्ञप्ति शतक १ उ. १ सूत्र ११] 卐 मूलसूत्रम्
नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेध्वनन्तानन्तप्रदेशाः ॥८-२५ ॥