________________
७० ]
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१
卐 मूलसूत्रम्
पादितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोटयः परास्थिति ॥८-१५॥ * तस्याधारस्थानम्
उवहीसरिसनामारण, तीसई कोडि कोडीयो। उक्कोसिया ठिई होइ, अन्तोमुहुत्त जहनिया ॥ १९ ॥ आवरणिज्जाण दुण्हंपि, वेयाणिज्जे तहेव य । प्रान्तराए य कम्मम्मि, ठिई एसा वियाहिया ॥ २० ॥
[उत्तराध्ययन अध्ययन ३३] 卐 मूलसूत्रम्
सप्ततिर्मोहनीयस्य ॥८-१६ ॥ * तस्याधारस्थानम्
उदहीसरिसनामारण, सतरि कोडिकोड़ीयो । मोहरिणज्जस्स उक्कोसा, अन्तोमुहूत्तं जहनिया ॥
[उत्तराध्ययन अध्ययन ३३ गाथा २१] 卐 मूलसूत्रम्
___ नाम-गोत्रयोविंशतिः ॥ ८-१७ ॥ * तस्याधारस्थानम्
उदहीसरिसनामारण, वीसई कोडिकोडीयो। नामगोत्ताणं उक्कोसा, अन्तोमुहुत्त जहनिया ॥
[उत्तराध्ययन मध्ययन ३३ गाथा २३] 卐 मूलसूत्रम
त्रयस्त्रिशत् सागरोपमाण्यायुष्कस्य ॥८-१८ ॥ * तस्याधारस्थानम्
तेत्तीस सागरोबमा, उक्कोसेरण वियाहिया। ठिइ उ आउकम्मस्स, अन्तोमुहुत्तं जहनिया ॥
श्री उत्तराध्ययन अध्ययन ३३ गाथा २२] म मूलसूत्रम्
अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ ८-१९ ॥ * तस्याधारस्थानम्सातावेदरिणज्जस्स....जहन्नेणं वारसमुहुत्ता ।
[श्री प्रज्ञापना पद २३ उ. २ सू. २६३]