SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ७० ] श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-१ 卐 मूलसूत्रम् पादितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोटयः परास्थिति ॥८-१५॥ * तस्याधारस्थानम् उवहीसरिसनामारण, तीसई कोडि कोडीयो। उक्कोसिया ठिई होइ, अन्तोमुहुत्त जहनिया ॥ १९ ॥ आवरणिज्जाण दुण्हंपि, वेयाणिज्जे तहेव य । प्रान्तराए य कम्मम्मि, ठिई एसा वियाहिया ॥ २० ॥ [उत्तराध्ययन अध्ययन ३३] 卐 मूलसूत्रम् सप्ततिर्मोहनीयस्य ॥८-१६ ॥ * तस्याधारस्थानम् उदहीसरिसनामारण, सतरि कोडिकोड़ीयो । मोहरिणज्जस्स उक्कोसा, अन्तोमुहूत्तं जहनिया ॥ [उत्तराध्ययन अध्ययन ३३ गाथा २१] 卐 मूलसूत्रम् ___ नाम-गोत्रयोविंशतिः ॥ ८-१७ ॥ * तस्याधारस्थानम् उदहीसरिसनामारण, वीसई कोडिकोडीयो। नामगोत्ताणं उक्कोसा, अन्तोमुहुत्त जहनिया ॥ [उत्तराध्ययन मध्ययन ३३ गाथा २३] 卐 मूलसूत्रम त्रयस्त्रिशत् सागरोपमाण्यायुष्कस्य ॥८-१८ ॥ * तस्याधारस्थानम् तेत्तीस सागरोबमा, उक्कोसेरण वियाहिया। ठिइ उ आउकम्मस्स, अन्तोमुहुत्तं जहनिया ॥ श्री उत्तराध्ययन अध्ययन ३३ गाथा २२] म मूलसूत्रम् अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ ८-१९ ॥ * तस्याधारस्थानम्सातावेदरिणज्जस्स....जहन्नेणं वारसमुहुत्ता । [श्री प्रज्ञापना पद २३ उ. २ सू. २६३]
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy