________________
परिशिष्ट-१ ]
अष्टमोऽध्यायः
[ ६६
卐 मूलसूत्रम्____ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगंधवर्णानुपूर्व्यगुरुलघूपघातपरघातातपोद्योतोच्छ्वास-विहायोगतयः प्रत्येकशरीर-त्रस-सुभग - सुस्वर शुभसूक्ष्मपर्याप्तस्थिरादेययशांसिसेतराणि तीर्थकृत्वं च ॥ ८-१२॥ * तस्याधारस्थानम्__णामेणं भंते ! कम्मे कतिविहे पण्णत्ते ? गोयमा ! बायालीसतिविहे पण्णत्ते । तं जहा-(१) गतिणामे, (२) जातिणामे, (३) सरीरणामे, (४) सरोरोवंगणामे, (५) सरीरबंधणणामे, (६) सरीरसंघयणणामे, (७) संघायणणामे, (८) संठाणणामे, (९) वण्णणामे, (१०) गंधरणामे, (११) रसणामे, (१२) फासणामे, (१३) अगुरुलघुरणामे, (१४) उवघायणामे, (१५) पराघायणामे, (१६) प्राणुपुव्वीणामे, (१७) उस्सासणामे, (१८) प्रायवणामे, (१६) उज्जोयणामे, (२०) विहायगतिणामे, (२१) तसणामे, (२२) थावरणामे, (२३) सुहुमणामे, (२४) बादरणामे, (२५) पज्जत्तणामे, (२६) अपज्जत्तणामे, (२७) साहारणसरीरणामे, (२८) पत्तेयसरीरणामे, (२९) थिरणामे, (३०) अथिरणामे, (३१) सुभणामे, (३२) असुभरणामे, (३३) सुभगरगामे, (३४) दुभगणामे, (३५) सूसरणामे, (३६) दूसरणामे, (३७) प्रादेज्जणामे, (३८) प्रणादेज्जणामे, (३६) जसोकोत्तिणामे, (४०) अजसोकोत्तिणामे, (४१) रिणम्माणणामे, (४२) तित्थगरणामे ।
[श्रीप्रज्ञापना उ. २, पद २३, सू. २६३, श्रीसमवायाङ्ग. स्थान-४२] ॐ मूलसूत्रम्
उच्चैर्नीचैश्च ॥ ८-१३ ॥ * तस्याधारस्थानम्
गोए णं भंते ! कम्मे कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहाउच्चागोए य नीयागोए य ।
[श्रीप्रज्ञापना पद २३, उ. २, सूत्र २६३] ॐ मूलसूत्रम्
दानादीनाम् ॥ ८-१४॥ * तस्याधारस्थानम्
अंतराए णं भंते ! कम्मे कतिविधे पण्णत्त ? गोयमा ! पंचविधे पण्णत्त । तं जहा-दाणंतराइए, लाभंतराइए, भोगंतराइए, उवभोगंतराइए, वीरियंतराइए।
[प्रज्ञापना पद २३ उद्दे. २ सू. २६३]