________________
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१
卐 मूलसूत्रम्
दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयासंख्या-स्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानिकषायनोकषायावनन्तानुबाध्यप्रत्यास्यामप्रत्याख्यानावरण संज्वलनविकल्पाश्चैकशः कोषमानमायालोभाः हास्यरत्यरतिशोकमयजुगुप्सास्त्रीपुनपुसकवेदाः ॥८-१०॥ * तस्याधारस्थानम्
मोहणिज्जे णं भंते ! कतिविधे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहादसणमोहणिज्जेय चरित्तमोहणिज्जेय। दसणमोहणिज्जे णं भंते ! कम्मे कतिविधे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते। तं जहा-सम्मत्तवेदणिज्जे, मिच्छत्तवेदणिज्जे सम्मामिच्छत्तवेयरिणज्जे।
चरितमोहणिज्जे णं भंते ! कम्मे कतिविधे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते। तं जहा-कसायवेदणिज्जे नोकसायवेदणिज्जे।
कसायवेदणिज्जे रणं भंते ! कतिविधे पण्णत्ते ? गोयमा ! सोलसविधे पण्णत्ते । तं जहा-अरणंताणुबंधोकोहे अरणंताणुबंधीमारणे अणंताणुबंधीमाया अणंताणुबंधीलोभे, अपच्चक्खाणे कोहे एवं माणे माया लोभे पच्चक्खाणावरणे कोहे एवं माणे माया लोभे संज्वलणकोहे एवं माणे माया लोमे ।
नोकसायवेयणिज्जेणं भंते ! कम्मे कतिविधे पण्णत्ते ?
गोयमा ! णवविधे पण्णत्ते । तं जहा-इत्थीवेय वेयणिज्जे, पुरिसवेय वेयणिज्जे, नपुंसगवेय वेयरिणज्जे हासेरतीपरतीभए सोगे दुगुछा ।
[श्रीप्रज्ञा. कर्मबन्ध. २३, उ. २] 卐 मूलसूत्रम्
नारकर्तर्यग्योनमानुषदेवानि ॥८-११॥ * तस्याधारस्थानम्
पाउएणं भंते ! कम्मे कइविहे पण्णत्ते ? गोयमा ! चउविहे पण्णत्ते । तं जहा-णेरइयाउए, तिरिय पाउए, मणुस्साउए, देवाउए ।
[श्रीप्रज्ञापना पद २३, उ. २]