SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-१ 卐 मूलसूत्रम् दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयासंख्या-स्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानिकषायनोकषायावनन्तानुबाध्यप्रत्यास्यामप्रत्याख्यानावरण संज्वलनविकल्पाश्चैकशः कोषमानमायालोभाः हास्यरत्यरतिशोकमयजुगुप्सास्त्रीपुनपुसकवेदाः ॥८-१०॥ * तस्याधारस्थानम् मोहणिज्जे णं भंते ! कतिविधे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहादसणमोहणिज्जेय चरित्तमोहणिज्जेय। दसणमोहणिज्जे णं भंते ! कम्मे कतिविधे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते। तं जहा-सम्मत्तवेदणिज्जे, मिच्छत्तवेदणिज्जे सम्मामिच्छत्तवेयरिणज्जे। चरितमोहणिज्जे णं भंते ! कम्मे कतिविधे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते। तं जहा-कसायवेदणिज्जे नोकसायवेदणिज्जे। कसायवेदणिज्जे रणं भंते ! कतिविधे पण्णत्ते ? गोयमा ! सोलसविधे पण्णत्ते । तं जहा-अरणंताणुबंधोकोहे अरणंताणुबंधीमारणे अणंताणुबंधीमाया अणंताणुबंधीलोभे, अपच्चक्खाणे कोहे एवं माणे माया लोभे पच्चक्खाणावरणे कोहे एवं माणे माया लोभे संज्वलणकोहे एवं माणे माया लोमे । नोकसायवेयणिज्जेणं भंते ! कम्मे कतिविधे पण्णत्ते ? गोयमा ! णवविधे पण्णत्ते । तं जहा-इत्थीवेय वेयणिज्जे, पुरिसवेय वेयणिज्जे, नपुंसगवेय वेयरिणज्जे हासेरतीपरतीभए सोगे दुगुछा । [श्रीप्रज्ञा. कर्मबन्ध. २३, उ. २] 卐 मूलसूत्रम् नारकर्तर्यग्योनमानुषदेवानि ॥८-११॥ * तस्याधारस्थानम् पाउएणं भंते ! कम्मे कइविहे पण्णत्ते ? गोयमा ! चउविहे पण्णत्ते । तं जहा-णेरइयाउए, तिरिय पाउए, मणुस्साउए, देवाउए । [श्रीप्रज्ञापना पद २३, उ. २]
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy