SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - १ ] मूलसूत्रम् प्राद्यो ज्ञान दर्शनावरण- वेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः ।। ८-५ ।। * तस्याधारस्थानम्श्रट्ट कम्मपगडी वेदणिज्जं, मोहरिणज्जं प्राउयं, नामं, गोयं, अंतराइयं । 1455 मूलसूत्रम् - मूलसूत्रम् अष्टमोऽध्यायः पञ्चनवद्वयष्टाविंशति चतुद्विचत्वारिंशद्विपंच मेदा यथाक्रमम् ।। ८-६ ॥ मत्यादीनाम् ॥ ८-७ ॥ चक्षुरचक्षुवधिकेवलानां वेदनीयानि च ॥ ८-८ ॥ पण्णत्ताश्रो । तं जहा गारणावर णिज्जं, दंसरणावर णिज्जं, * तस्याधारस्थानम् - पंचविहे गारणावररिगज्जे कम्मे पण्णत्ते । तं जहा - श्राभिणिबोहिय गाणावरणिज्जे, सुयरणारणावर णिज्जे, श्रोहिणारणावर रिगज्जे, मरगपज्जव रखारणावर रिगज्जे केवलरणारणावर णिज्जे । [ श्रीस्थानाङ्ग स्थान ५ उ. ३ सू. ४६४ ] मूलसूत्रम् [ ६७ सदसद्वेद्ये ।। ८-९ ॥ * तस्याधारस्थानम् [ श्रीप्रज्ञापद २१, ३०१ सू. २८८ ] * तस्याधारस्थानम् raविधे दरिसणावर णिज्जे कम्मे पण्णत्ते । तं जहा निद्दा निद्दानिद्दा पयला पयलापयला थी गिद्धं चक्खुदंसरणावरणे प्रचक्खुदंसरणावरणे श्रवधिदंसरणावरणे केवलदंसणावररणे । [ श्रीस्थानाङ्ग स्थान & सू. ६६८ ] निद्रा-निद्रानिद्रा प्रचलाप्रचलाप्रचला - स्त्यानगृद्धि सातावेद रज्जेय असायावेदरिणज्जे य । [ श्रीप्रज्ञापना पद २३, उ. २, सू. २ε३]
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy