________________
परिशिष्ट - १ ]
मूलसूत्रम्
प्राद्यो ज्ञान दर्शनावरण- वेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः ।। ८-५ ।।
* तस्याधारस्थानम्श्रट्ट कम्मपगडी वेदणिज्जं, मोहरिणज्जं प्राउयं, नामं, गोयं, अंतराइयं ।
1455 मूलसूत्रम् -
मूलसूत्रम्
अष्टमोऽध्यायः
पञ्चनवद्वयष्टाविंशति चतुद्विचत्वारिंशद्विपंच मेदा यथाक्रमम् ।। ८-६ ॥
मत्यादीनाम् ॥ ८-७ ॥
चक्षुरचक्षुवधिकेवलानां वेदनीयानि च ॥ ८-८ ॥
पण्णत्ताश्रो । तं जहा गारणावर णिज्जं, दंसरणावर णिज्जं,
* तस्याधारस्थानम् -
पंचविहे गारणावररिगज्जे कम्मे पण्णत्ते । तं जहा - श्राभिणिबोहिय गाणावरणिज्जे, सुयरणारणावर णिज्जे, श्रोहिणारणावर रिगज्जे, मरगपज्जव रखारणावर रिगज्जे केवलरणारणावर णिज्जे ।
[ श्रीस्थानाङ्ग स्थान ५ उ. ३ सू. ४६४ ]
मूलसूत्रम्
[ ६७
सदसद्वेद्ये ।। ८-९ ॥
* तस्याधारस्थानम्
[ श्रीप्रज्ञापद २१, ३०१ सू. २८८ ]
* तस्याधारस्थानम्
raविधे दरिसणावर णिज्जे कम्मे पण्णत्ते । तं जहा निद्दा निद्दानिद्दा पयला पयलापयला थी गिद्धं चक्खुदंसरणावरणे प्रचक्खुदंसरणावरणे श्रवधिदंसरणावरणे केवलदंसणावररणे ।
[ श्रीस्थानाङ्ग स्थान & सू. ६६८ ]
निद्रा-निद्रानिद्रा प्रचलाप्रचलाप्रचला - स्त्यानगृद्धि
सातावेद रज्जेय असायावेदरिणज्जे य ।
[ श्रीप्रज्ञापना पद २३, उ. २, सू. २ε३]