________________
परिशिष्ट - १
॥ नमो नमः श्रीजैनागमाय ॥
* श्रीतत्त्वार्थाधिगमसूत्रस्य जैनागमप्रमाणरूप - श्राधारस्थानानि * ॐ अष्टमोऽध्यायः फ्र]
मूलसूत्रम्
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥ ८-९ ॥
* तस्याधारस्थानम्
पंच श्रासवदारा पण्णत्ता । तं जहामिच्छतं श्रविरई पमाया कसाया जोगा । [ श्रीसमवायाङ्ग - समवाय ५ ]
मूलसूत्रम्
सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते ॥ ८-२ ॥
स बन्धः ।। ८-३ ॥
* तस्याधारस्थानम् -
बन्धे |
जोगबन्धे कषायबन्धे ।
पण्णत्ते । माय ।
तं जहा - रागेण य दोसेण य ।
दुवि
दोहि ठाणेहि पापकम्मा बंधंति । तं जहा - माया य लोभे य
।
दोसे दुविहे पण्णत्ते । तं जहा कोय
[ श्री स्था. स्थान २ उ. २ प्रज्ञापना पद २३ सू. ५ ]
मूलसूत्रम्
प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ।। ८-४ ॥
चविहे बन्धे पण्णत्ते ।
* तस्याधारस्थानम्
[श्रीसमवायाङ्ग - समवाय-५]
तं जहा - पगइबन्धे, ठिइबन्धे, प्रणुभावबन्धे, पएस
[श्रीसमवायाङ्ग-समवाय ४ ]