SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - १ ॥ नमो नमः श्रीजैनागमाय ॥ * श्रीतत्त्वार्थाधिगमसूत्रस्य जैनागमप्रमाणरूप - श्राधारस्थानानि * ॐ अष्टमोऽध्यायः फ्र] मूलसूत्रम् मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥ ८-९ ॥ * तस्याधारस्थानम् पंच श्रासवदारा पण्णत्ता । तं जहामिच्छतं श्रविरई पमाया कसाया जोगा । [ श्रीसमवायाङ्ग - समवाय ५ ] मूलसूत्रम् सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते ॥ ८-२ ॥ स बन्धः ।। ८-३ ॥ * तस्याधारस्थानम् - बन्धे | जोगबन्धे कषायबन्धे । पण्णत्ते । माय । तं जहा - रागेण य दोसेण य । दुवि दोहि ठाणेहि पापकम्मा बंधंति । तं जहा - माया य लोभे य । दोसे दुविहे पण्णत्ते । तं जहा कोय [ श्री स्था. स्थान २ उ. २ प्रज्ञापना पद २३ सू. ५ ] मूलसूत्रम् प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ।। ८-४ ॥ चविहे बन्धे पण्णत्ते । * तस्याधारस्थानम् [श्रीसमवायाङ्ग - समवाय-५] तं जहा - पगइबन्धे, ठिइबन्धे, प्रणुभावबन्धे, पएस [श्रीसमवायाङ्ग-समवाय ४ ]
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy