SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-४ ७८ ] सूत्र सं. १४. दानादीनाम् ।। ८-४ ॥ सूत्र सं. १३. दानलाभभोगोपभोगवीर्याणाम् । १७. नामगोत्रयोविंशतिः ।। ८-१७ ॥ | १६. विंशति मगोत्रयोः।---- १८. त्रयस्त्रिशत्सागरोपमाण्यायुष्कस्य ॥ ८-१८ ॥ १७. त्रयस्त्रिशत्सागरोपमाण्यायुषः । २१. शेषाणामन्तर्मुहूर्तम् ।। ८-२१॥ १६. शेषाणामन्तर्मुहूर्ता। २४. नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः । २५. नामप्रत्ययाः सर्वतो योगविशेषात् | २५. सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् । सूक्ष्मक क्षेत्रावगाढ-स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ।। ८-२५ ॥ २६. सवेद्यसम्यक्त्वहास्य रतिपुरुषवेदशु-| २६. अतोऽन्यत् पापम् । भायुर्नामगोत्राणि पुण्यम् ॥ २६ ॥
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy