________________
श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-४
७८ ] सूत्र सं. १४. दानादीनाम् ।। ८-४ ॥
सूत्र सं. १३. दानलाभभोगोपभोगवीर्याणाम् ।
१७. नामगोत्रयोविंशतिः ।। ८-१७ ॥
| १६. विंशति मगोत्रयोः।----
१८. त्रयस्त्रिशत्सागरोपमाण्यायुष्कस्य
॥ ८-१८ ॥
१७. त्रयस्त्रिशत्सागरोपमाण्यायुषः ।
२१. शेषाणामन्तर्मुहूर्तम् ।। ८-२१॥
१६. शेषाणामन्तर्मुहूर्ता।
२४. नामप्रत्ययाः सर्वतो योगविशेषात्
सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ।
२५. नामप्रत्ययाः सर्वतो योगविशेषात् | २५. सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् ।
सूक्ष्मक क्षेत्रावगाढ-स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ।। ८-२५ ॥
२६. सवेद्यसम्यक्त्वहास्य रतिपुरुषवेदशु-| २६. अतोऽन्यत् पापम् ।
भायुर्नामगोत्राणि पुण्यम् ॥ २६ ॥