Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
परिशिष्ट-१ ]
अष्टमोऽध्यायः
[ ६६
卐 मूलसूत्रम्____ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगंधवर्णानुपूर्व्यगुरुलघूपघातपरघातातपोद्योतोच्छ्वास-विहायोगतयः प्रत्येकशरीर-त्रस-सुभग - सुस्वर शुभसूक्ष्मपर्याप्तस्थिरादेययशांसिसेतराणि तीर्थकृत्वं च ॥ ८-१२॥ * तस्याधारस्थानम्__णामेणं भंते ! कम्मे कतिविहे पण्णत्ते ? गोयमा ! बायालीसतिविहे पण्णत्ते । तं जहा-(१) गतिणामे, (२) जातिणामे, (३) सरीरणामे, (४) सरोरोवंगणामे, (५) सरीरबंधणणामे, (६) सरीरसंघयणणामे, (७) संघायणणामे, (८) संठाणणामे, (९) वण्णणामे, (१०) गंधरणामे, (११) रसणामे, (१२) फासणामे, (१३) अगुरुलघुरणामे, (१४) उवघायणामे, (१५) पराघायणामे, (१६) प्राणुपुव्वीणामे, (१७) उस्सासणामे, (१८) प्रायवणामे, (१६) उज्जोयणामे, (२०) विहायगतिणामे, (२१) तसणामे, (२२) थावरणामे, (२३) सुहुमणामे, (२४) बादरणामे, (२५) पज्जत्तणामे, (२६) अपज्जत्तणामे, (२७) साहारणसरीरणामे, (२८) पत्तेयसरीरणामे, (२९) थिरणामे, (३०) अथिरणामे, (३१) सुभणामे, (३२) असुभरणामे, (३३) सुभगरगामे, (३४) दुभगणामे, (३५) सूसरणामे, (३६) दूसरणामे, (३७) प्रादेज्जणामे, (३८) प्रणादेज्जणामे, (३६) जसोकोत्तिणामे, (४०) अजसोकोत्तिणामे, (४१) रिणम्माणणामे, (४२) तित्थगरणामे ।
[श्रीप्रज्ञापना उ. २, पद २३, सू. २६३, श्रीसमवायाङ्ग. स्थान-४२] ॐ मूलसूत्रम्
उच्चैर्नीचैश्च ॥ ८-१३ ॥ * तस्याधारस्थानम्
गोए णं भंते ! कम्मे कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते । तं जहाउच्चागोए य नीयागोए य ।
[श्रीप्रज्ञापना पद २३, उ. २, सूत्र २६३] ॐ मूलसूत्रम्
दानादीनाम् ॥ ८-१४॥ * तस्याधारस्थानम्
अंतराए णं भंते ! कम्मे कतिविधे पण्णत्त ? गोयमा ! पंचविधे पण्णत्त । तं जहा-दाणंतराइए, लाभंतराइए, भोगंतराइए, उवभोगंतराइए, वीरियंतराइए।
[प्रज्ञापना पद २३ उद्दे. २ सू. २६३]
Loading... Page Navigation 1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268