Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
परिशिष्ट - १ ]
मूलसूत्रम्
प्राद्यो ज्ञान दर्शनावरण- वेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः ।। ८-५ ।।
* तस्याधारस्थानम्श्रट्ट कम्मपगडी वेदणिज्जं, मोहरिणज्जं प्राउयं, नामं, गोयं, अंतराइयं ।
1455 मूलसूत्रम् -
मूलसूत्रम्
अष्टमोऽध्यायः
पञ्चनवद्वयष्टाविंशति चतुद्विचत्वारिंशद्विपंच मेदा यथाक्रमम् ।। ८-६ ॥
मत्यादीनाम् ॥ ८-७ ॥
चक्षुरचक्षुवधिकेवलानां वेदनीयानि च ॥ ८-८ ॥
पण्णत्ताश्रो । तं जहा गारणावर णिज्जं, दंसरणावर णिज्जं,
* तस्याधारस्थानम् -
पंचविहे गारणावररिगज्जे कम्मे पण्णत्ते । तं जहा - श्राभिणिबोहिय गाणावरणिज्जे, सुयरणारणावर णिज्जे, श्रोहिणारणावर रिगज्जे, मरगपज्जव रखारणावर रिगज्जे केवलरणारणावर णिज्जे ।
[ श्रीस्थानाङ्ग स्थान ५ उ. ३ सू. ४६४ ]
मूलसूत्रम्
[ ६७
सदसद्वेद्ये ।। ८-९ ॥
* तस्याधारस्थानम्
[ श्रीप्रज्ञापद २१, ३०१ सू. २८८ ]
* तस्याधारस्थानम्
raविधे दरिसणावर णिज्जे कम्मे पण्णत्ते । तं जहा निद्दा निद्दानिद्दा पयला पयलापयला थी गिद्धं चक्खुदंसरणावरणे प्रचक्खुदंसरणावरणे श्रवधिदंसरणावरणे केवलदंसणावररणे ।
[ श्रीस्थानाङ्ग स्थान & सू. ६६८ ]
निद्रा-निद्रानिद्रा प्रचलाप्रचलाप्रचला - स्त्यानगृद्धि
सातावेद रज्जेय असायावेदरिणज्जे य ।
[ श्रीप्रज्ञापना पद २३, उ. २, सू. २ε३]
Loading... Page Navigation 1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268