Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
६० ]
श्रीतत्त्वार्थाधिगमसूत्रे
[ प्रशस्तिः
Adalinihdanimlindianimal.lammadhan
Allamaadamiliaadimanabadashamadhana
इति श्रीशासनसम्राट् - सूरिचक्रचक्रवत्ति - तपोगच्छाधिपति - भारतीयभव्यविभूति - महाप्रभावशालि - प्रखण्डब्रह्मतेजोमूत्ति - श्रीकदम्बगिरिप्रमुखानेकप्राचीनतीर्थोद्धारक - श्रीवलभीपुरनरेशाद्यनेकनृपतिप्रतिबोधक - चिरन्तनयुगप्रधानकरूपवचनसिद्धमहापुरुष - सर्वतन्त्रस्वतन्त्र - प्रातःस्मरणीय-परमोपकारि-परमपूज्याचार्यमहाराजाधिराज - श्रीमद्विजयनेमिसूरीश्वराणां दिव्यपट्टालङ्कार - साहित्यसम्राटव्याकरणवाचस्पति - शास्त्रविशारद - कविरत्न - साधिकसप्तलक्षश्लोक प्रमाणनूतनसंस्कृतसाहित्यसर्जक - परमशासनप्रभावक - बालब्रह्मचारि - परमपूज्याचार्यप्रवर श्रीमद्विजयलावण्यसूरीश्वराणां प्रधानपट्टधर - धर्मप्रभावक - शास्त्रविशारदकविदिवाकर - व्याकरणरत्न - स्याद्यन्तरत्नाकराद्यनेक ग्रन्थकारक - बालब्रह्मचारिपरमपूज्याचार्यवर्य श्रीमद् विजयदक्षसूरीश्वराणां सुप्रसिद्धपट्टधर-जैनधर्मदिवाकरतीर्थप्रभावक - राजस्थानदीपक - मरुधरदेशोद्धारक - शास्त्रविशारद-साहित्यरत्नकविभूषण - बालब्रह्मचारि - श्रीमद्विजयसुशीलसूरिणा श्रीतत्त्वार्थाधिगमसूत्रस्य अष्टमोऽध्यायस्योपरि विरचिता 'सुबोधिका टीका' एवं तस्य सरलहिन्दीभाषायां 'विवेचनामृतम्।
dabadiadadlabandidamdamdaddhaddhanandidabadasti
Loading... Page Navigation 1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268